| BhPr, 2, 3, 12.2 | 
	| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // | Context | 
	| BhPr, 2, 3, 62.1 | 
	| tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam / | Context | 
	| BhPr, 2, 3, 177.0 | 
	| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Context | 
	| RAdhy, 1, 190.2 | 
	| tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // | Context | 
	| RArṇ, 14, 127.1 | 
	| stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam / | Context | 
	| RArṇ, 15, 144.1 | 
	| andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / | Context | 
	| RArṇ, 15, 151.2 | 
	| andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet // | Context | 
	| RArṇ, 15, 164.2 | 
	| ete nigalagolābhyāṃ sarvabandhaphalodayāḥ // | Context | 
	| RCint, 3, 50.0 | 
	| gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // | Context | 
	| RCint, 3, 64.2 | 
	| tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // | Context | 
	| RCint, 8, 40.2 | 
	| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Context | 
	| RCint, 8, 42.1 | 
	| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Context | 
	| RCint, 8, 43.2 | 
	| vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Context | 
	| RCint, 8, 44.1 | 
	| bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / | Context | 
	| RCint, 8, 45.1 | 
	| yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye / | Context | 
	| RCint, 8, 46.1 | 
	| ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / | Context | 
	| RCint, 8, 252.2 | 
	| yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // | Context | 
	| RCūM, 10, 40.2 | 
	| kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // | Context | 
	| RCūM, 10, 43.1 | 
	| golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat / | Context | 
	| RCūM, 10, 140.1 | 
	| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Context | 
	| RCūM, 12, 59.2 | 
	| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Context | 
	| RCūM, 5, 78.1 | 
	| pacyate rasagolādyaṃ vālukāyantramīritam / | Context | 
	| RCūM, 5, 133.1 | 
	| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Context | 
	| RMañj, 3, 28.2 | 
	| matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Context | 
	| RMañj, 5, 53.1 | 
	| yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / | Context | 
	| RMañj, 6, 154.1 | 
	| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Context | 
	| RMañj, 6, 160.1 | 
	| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / | Context | 
	| RMañj, 6, 236.2 | 
	| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Context | 
	| RPSudh, 2, 39.2 | 
	| aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // | Context | 
	| RPSudh, 2, 45.2 | 
	| rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // | Context | 
	| RPSudh, 2, 47.1 | 
	| vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / | Context | 
	| RPSudh, 2, 94.2 | 
	| golasya svedanaṃ kāryamahobhiḥ saptabhistathā // | Context | 
	| RPSudh, 2, 103.2 | 
	| niṣecayedekadinaṃ paścād golaṃ tu kārayet // | Context | 
	| RPSudh, 7, 60.1 | 
	| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Context | 
	| RRÅ, R.kh., 4, 2.1 | 
	| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ / | Context | 
	| RRÅ, R.kh., 4, 8.2 | 
	| kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // | Context | 
	| RRÅ, R.kh., 5, 11.2 | 
	| ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Context | 
	| RRÅ, R.kh., 6, 36.2 | 
	| yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // | Context | 
	| RRÅ, R.kh., 8, 26.1 | 
	| tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet / | Context | 
	| RRÅ, R.kh., 8, 42.2 | 
	| haridrāgolake kṣiptvā golaṃ hayapurīṣake // | Context | 
	| RRÅ, R.kh., 8, 43.1 | 
	| kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / | Context | 
	| RRÅ, R.kh., 8, 70.1 | 
	| tadgolaṃ sūraṇasyāntar tu lepayet / | Context | 
	| RRÅ, R.kh., 9, 48.1 | 
	| yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / | Context | 
	| RRÅ, V.kh., 13, 50.3 | 
	| tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat // | Context | 
	| RRÅ, V.kh., 16, 28.2 | 
	| yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ // | Context | 
	| RRÅ, V.kh., 16, 45.1 | 
	| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Context | 
	| RRÅ, V.kh., 16, 67.1 | 
	| jātaṃ golaṃ samuddhṛtya nigalena tu lepayet / | Context | 
	| RRÅ, V.kh., 16, 78.1 | 
	| marditaṃ kārayed golaṃ nirmalena ca lepayet / | Context | 
	| RRÅ, V.kh., 16, 87.1 | 
	| samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca / | Context | 
	| RRÅ, V.kh., 16, 100.2 | 
	| tadgolaṃ nigalenaiva sarvato lepayed ghanam // | Context | 
	| RRÅ, V.kh., 16, 102.1 | 
	| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Context | 
	| RRÅ, V.kh., 17, 12.1 | 
	| tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / | Context | 
	| RRÅ, V.kh., 17, 13.2 | 
	| tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // | Context | 
	| RRÅ, V.kh., 17, 33.2 | 
	| tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / | Context | 
	| RRÅ, V.kh., 2, 27.1 | 
	| tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / | Context | 
	| RRÅ, V.kh., 20, 25.2 | 
	| tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // | Context | 
	| RRÅ, V.kh., 20, 27.1 | 
	| tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet / | Context | 
	| RRÅ, V.kh., 20, 28.1 | 
	| pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet / | Context | 
	| RRÅ, V.kh., 20, 37.2 | 
	| tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // | Context | 
	| RRÅ, V.kh., 20, 128.2 | 
	| mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // | Context | 
	| RRÅ, V.kh., 3, 30.2 | 
	| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Context | 
	| RRÅ, V.kh., 3, 37.1 | 
	| secayedaśvamūtreṇa pūrvagole punaḥ kṣipet / | Context | 
	| RRÅ, V.kh., 3, 39.1 | 
	| kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / | Context | 
	| RRÅ, V.kh., 3, 40.2 | 
	| tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // | Context | 
	| RRÅ, V.kh., 3, 43.1 | 
	| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Context | 
	| RRÅ, V.kh., 3, 53.1 | 
	| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Context | 
	| RRÅ, V.kh., 3, 54.2 | 
	| tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // | Context | 
	| RRÅ, V.kh., 3, 57.2 | 
	| tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // | Context | 
	| RRÅ, V.kh., 4, 39.1 | 
	| lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet / | Context | 
	| RRÅ, V.kh., 4, 44.1 | 
	| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / | Context | 
	| RRÅ, V.kh., 6, 20.1 | 
	| ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ / | Context | 
	| RRÅ, V.kh., 6, 23.1 | 
	| dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet / | Context | 
	| RRÅ, V.kh., 6, 59.2 | 
	| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Context | 
	| RRÅ, V.kh., 6, 117.2 | 
	| tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // | Context | 
	| RRÅ, V.kh., 6, 122.2 | 
	| dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // | Context | 
	| RRÅ, V.kh., 7, 5.2 | 
	| mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // | Context | 
	| RRÅ, V.kh., 7, 16.3 | 
	| eteṣvekena tadgolaṃ lepyamaṅgulamātrakam // | Context | 
	| RRÅ, V.kh., 7, 18.1 | 
	| liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / | Context | 
	| RRÅ, V.kh., 7, 44.1 | 
	| marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / | Context | 
	| RRÅ, V.kh., 7, 44.1 | 
	| marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / | Context | 
	| RRÅ, V.kh., 7, 84.2 | 
	| amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // | Context | 
	| RRÅ, V.kh., 7, 86.1 | 
	| anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet / | Context | 
	| RRÅ, V.kh., 7, 115.1 | 
	| jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ / | Context | 
	| RRÅ, V.kh., 7, 117.1 | 
	| athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / | Context | 
	| RRÅ, V.kh., 8, 34.2 | 
	| anena veṣṭayed golaṃ tadbahirnigaḍena ca // | Context | 
	| RRÅ, V.kh., 9, 21.2 | 
	| anena vedhayed golaṃ tadbahirnigalena ca // | Context | 
	| RRÅ, V.kh., 9, 66.1 | 
	| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Context | 
	| RRÅ, V.kh., 9, 72.1 | 
	| tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet / | Context | 
	| RRÅ, V.kh., 9, 73.2 | 
	| sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // | Context | 
	| RRÅ, V.kh., 9, 74.2 | 
	| vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet // | Context | 
	| RRÅ, V.kh., 9, 76.1 | 
	| pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / | Context | 
	| RRÅ, V.kh., 9, 82.2 | 
	| devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet // | Context | 
	| RRS, 2, 30.2 | 
	| kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Context | 
	| RRS, 2, 33.1 | 
	| golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / | Context | 
	| RRS, 2, 86.1 | 
	| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Context | 
	| RRS, 4, 65.2 | 
	| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Context | 
	| RRS, 5, 54.2 | 
	| tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet // | Context | 
	| RRS, 5, 134.1 | 
	| yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake / | Context | 
	| ŚdhSaṃh, 2, 11, 11.2 | 
	| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Context | 
	| ŚdhSaṃh, 2, 11, 31.1 | 
	| tatkalkena bahirgolaṃ lepayedaṅgulonmitam / | Context | 
	| ŚdhSaṃh, 2, 11, 81.2 | 
	| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Context | 
	| ŚdhSaṃh, 2, 11, 81.2 | 
	| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Context | 
	| ŚdhSaṃh, 2, 11, 82.1 | 
	| siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 37.1 | 
	| taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 51.2 | 
	| golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 90.1 | 
	| teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet / | Context | 
	| ŚdhSaṃh, 2, 12, 98.1 | 
	| kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 109.2 | 
	| kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset // | Context | 
	| ŚdhSaṃh, 2, 12, 154.2 | 
	| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Context | 
	| ŚdhSaṃh, 2, 12, 173.1 | 
	| nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam / | Context | 
	| ŚdhSaṃh, 2, 12, 184.2 | 
	| tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // | Context | 
	| ŚdhSaṃh, 2, 12, 197.2 | 
	| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Context | 
	| ŚdhSaṃh, 2, 12, 241.1 | 
	| kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset / | Context | 
	| ŚdhSaṃh, 2, 12, 242.2 | 
	| tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet // | Context | 
	| ŚdhSaṃh, 2, 12, 254.2 | 
	| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // | Context |