| RAdhy, 1, 322.2 |
| yāvad vyeti payo madhye sa śuddho gandhako bhavet // | Context |
| RArṇ, 12, 158.2 |
| payasā sahitenaiva viśvabheṣajasaṃyutam // | Context |
| RArṇ, 12, 258.2 |
| payasā ca samāyuktaṃ nityamevaṃ tu kārayet // | Context |
| RArṇ, 17, 108.1 |
| ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ / | Context |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Context |
| RCint, 5, 16.1 |
| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Context |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Context |
| RCint, 8, 213.2 |
| anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi // | Context |
| RCint, 8, 230.2 |
| tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Context |
| RCint, 8, 235.1 |
| payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ / | Context |
| RCint, 8, 277.2 |
| ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // | Context |
| RCūM, 10, 41.1 |
| payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate / | Context |
| RCūM, 11, 8.2 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Context |
| RCūM, 16, 40.2 |
| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Context |
| RHT, 12, 4.2 |
| nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // | Context |
| RHT, 18, 43.1 |
| pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā / | Context |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Context |
| RMañj, 6, 23.1 |
| chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram / | Context |
| RMañj, 6, 202.1 |
| gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / | Context |
| RPSudh, 3, 3.2 |
| supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // | Context |
| RPSudh, 6, 35.1 |
| ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / | Context |
| RRÅ, R.kh., 2, 35.2 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // | Context |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Context |
| RRÅ, R.kh., 8, 10.2 |
| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Context |
| RRÅ, R.kh., 9, 40.1 |
| brahmabījas tathāśigrukvāthe gopayasāpi vā / | Context |
| RRÅ, V.kh., 13, 77.2 |
| payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam // | Context |
| RRS, 11, 119.1 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥplute / | Context |
| RRS, 2, 31.1 |
| payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate / | Context |
| RRS, 3, 21.1 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Context |
| ŚdhSaṃh, 2, 11, 76.2 |
| lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam // | Context |
| ŚdhSaṃh, 2, 12, 294.1 |
| ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / | Context |