| BhPr, 2, 3, 135.1 |
| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Context |
| RArṇ, 11, 29.2 |
| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Context |
| RArṇ, 12, 145.2 |
| tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā / | Context |
| RArṇ, 12, 312.1 |
| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Context |
| RArṇ, 6, 113.2 |
| kvāthayet kodravakvāthe krameṇānena tu tryaham / | Context |
| RArṇ, 7, 143.1 |
| kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam / | Context |
| RCint, 8, 229.1 |
| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Context |
| RCūM, 10, 44.2 |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // | Context |
| RMañj, 6, 19.2 |
| vallī tumbarikānāma tanmūlaṃ kvāthayetpalam // | Context |
| RMañj, 6, 21.1 |
| triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / | Context |
| RRÅ, R.kh., 7, 20.1 |
| mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / | Context |
| RRÅ, R.kh., 8, 83.1 |
| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Context |
| RRÅ, V.kh., 11, 13.2 |
| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Context |
| RRS, 2, 34.1 |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / | Context |
| RRS, 5, 102.1 |
| kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam / | Context |
| RRS, 5, 127.1 |
| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Context |
| RRS, 5, 151.1 |
| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 187.2 |
| viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet // | Context |