| ÅK, 1, 26, 80.1 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / | Context |
| BhPr, 2, 3, 142.2 |
| pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Context |
| RAdhy, 1, 246.1 |
| aparasyāṃ punarnālaṃ caturdaśāṅgulam / | Context |
| RArṇ, 1, 26.2 |
| kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // | Context |
| RArṇ, 12, 291.3 |
| ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // | Context |
| RArṇ, 15, 183.1 |
| nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / | Context |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Context |
| RCint, 8, 24.2 |
| māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // | Context |
| RCūM, 10, 94.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Context |
| RCūM, 10, 101.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Context |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Context |
| RCūM, 5, 81.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Context |
| RCūM, 9, 5.1 |
| kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ / | Context |
| RHT, 4, 6.2 |
| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Context |
| RMañj, 6, 283.1 |
| māṣāśca piṣṭamaparaṃ madyāni vividhāni ca / | Context |
| RPSudh, 1, 29.2 |
| teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / | Context |
| RPSudh, 6, 13.1 |
| śvetavarṇāparā sāmlā phullikā lohamāraṇī / | Context |
| RPSudh, 6, 64.2 |
| puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Context |
| RRÅ, V.kh., 12, 29.1 |
| viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / | Context |
| RRÅ, V.kh., 14, 30.2 |
| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Context |
| RRÅ, V.kh., 19, 20.1 |
| sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Context |
| RRS, 2, 41.2 |
| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Context |
| RRS, 2, 101.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Context |
| RRS, 2, 108.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Context |
| RRS, 3, 65.1 |
| nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / | Context |
| RRS, 5, 96.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Context |
| ŚdhSaṃh, 2, 12, 83.1 |
| mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca / | Context |