| RArṇ, 6, 101.2 |
| veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // | Context |
| RArṇ, 6, 122.3 |
| puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // | Context |
| RArṇ, 7, 26.1 |
| sārayet puṭapākena capalaṃ girimastake / | Context |
| RArṇ, 7, 102.2 |
| sabhasmalavaṇā hema śodhayet puṭapākataḥ // | Context |
| RArṇ, 7, 149.2 |
| mārayet puṭapākena nirutthaṃ bhasma jāyate // | Context |
| RCint, 4, 42.1 |
| puṭapākena taccūrṇaṃ dravate salilaṃ yathā / | Context |
| RCint, 8, 141.1 |
| evaṃ navabhiramībhir pacettu puṭapākam / | Context |
| RCint, 8, 199.2 |
| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Context |
| RCūM, 10, 27.2 |
| evaṃ cecchatavārāṇi puṭapākena sādhitam // | Context |
| RHT, 18, 14.2 |
| karoti puṭapākena hema sindūrasannibham // | Context |
| RMañj, 5, 4.2 |
| sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // | Context |
| RRÅ, V.kh., 20, 52.2 |
| pūrvavatpuṭapākena pārado jāyate mṛtaḥ // | Context |
| RRÅ, V.kh., 5, 11.2 |
| mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // | Context |
| RRÅ, V.kh., 5, 15.1 |
| lepanātpuṭapākācca divyaṃ bhavati kāṃcanam / | Context |
| RRÅ, V.kh., 5, 39.1 |
| pūrvavat puṭapākena pacetsvarṇāvaśeṣitam / | Context |
| RRÅ, V.kh., 9, 85.1 |
| pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet / | Context |
| RRS, 2, 42.1 |
| evaṃ cecchatavārāṇi puṭapākena sādhitam / | Context |