| ÅK, 1, 26, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Context |
| ÅK, 1, 26, 84.2 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Context |
| ÅK, 1, 26, 233.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Context |
| RAdhy, 1, 83.1 |
| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Context |
| RArṇ, 6, 74.1 |
| sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Context |
| RArṇ, 6, 74.1 |
| sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Context |
| RArṇ, 6, 106.1 |
| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Context |
| RājNigh, 13, 154.1 |
| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Context |
| RCint, 7, 6.2 |
| sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Context |
| RCint, 7, 8.2 |
| na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // | Context |
| RCint, 7, 21.1 |
| viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / | Context |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Context |
| RCūM, 10, 48.2 |
| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Context |
| RCūM, 12, 11.2 |
| snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // | Context |
| RCūM, 12, 17.1 |
| puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / | Context |
| RCūM, 14, 11.2 |
| sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // | Context |
| RCūM, 14, 31.2 |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Context |
| RCūM, 14, 102.2 |
| kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // | Context |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Context |
| RCūM, 16, 50.1 |
| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Context |
| RCūM, 5, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Context |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Context |
| RCūM, 5, 86.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RCūM, 5, 158.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Context |
| RHT, 4, 1.1 |
| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Context |
| RHT, 4, 6.1 |
| śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Context |
| RKDh, 1, 1, 126.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RKDh, 1, 1, 129.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RPSudh, 6, 76.1 |
| sthūlā varāṭikā proktā guruśca śleṣmapittahā / | Context |
| RPSudh, 7, 11.1 |
| snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Context |
| RPSudh, 7, 17.1 |
| svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / | Context |
| RRÅ, V.kh., 15, 3.0 |
| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Context |
| RRÅ, V.kh., 19, 26.1 |
| sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt / | Context |
| RRS, 10, 60.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Context |
| RRS, 2, 46.1 |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Context |
| RRS, 4, 18.2 |
| snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // | Context |
| RRS, 4, 24.1 |
| puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / | Context |
| RRS, 4, 64.1 |
| sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / | Context |
| RRS, 5, 26.2 |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Context |
| RRS, 5, 111.1 |
| kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Context |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Context |
| RRS, 9, 45.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // | Context |
| RRS, 9, 74.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| ŚdhSaṃh, 2, 12, 100.1 |
| sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / | Context |