| BhPr, 1, 8, 51.2 | 
	| balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet // | Context | 
	| BhPr, 1, 8, 140.0 | 
	| ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // | Context | 
	| BhPr, 1, 8, 157.3 | 
	| karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī // | Context | 
	| RArṇ, 7, 51.2 | 
	| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // | Context | 
	| RājNigh, 13, 61.2 | 
	| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Context | 
	| RCint, 3, 200.1 | 
	| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Context | 
	| RCint, 5, 23.2 | 
	| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Context | 
	| RCint, 7, 118.2 | 
	| mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // | Context | 
	| RCint, 8, 3.1 | 
	| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Context | 
	| RCint, 8, 239.1 | 
	| kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / | Context | 
	| RCint, 8, 245.1 | 
	| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Context | 
	| RCint, 8, 272.1 | 
	| tadyathāgnibalaṃ khādedvalīpalitanāśanam / | Context | 
	| RCint, 8, 274.1 | 
	| śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam / | Context | 
	| RCūM, 10, 53.2 | 
	| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Context | 
	| RCūM, 10, 63.2 | 
	| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context | 
	| RCūM, 10, 101.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Context | 
	| RCūM, 10, 105.2 | 
	| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Context | 
	| RCūM, 10, 146.1 | 
	| mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / | Context | 
	| RCūM, 11, 57.2 | 
	| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Context | 
	| RCūM, 11, 84.1 | 
	| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Context | 
	| RCūM, 11, 97.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Context | 
	| RCūM, 12, 10.1 | 
	| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Context | 
	| RCūM, 12, 16.1 | 
	| jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Context | 
	| RCūM, 12, 19.1 | 
	| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Context | 
	| RCūM, 14, 23.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Context | 
	| RCūM, 14, 38.2 | 
	| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Context | 
	| RCūM, 14, 70.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Context | 
	| RCūM, 14, 75.2 | 
	| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Context | 
	| RCūM, 14, 120.2 | 
	| mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām // | Context | 
	| RCūM, 14, 130.2 | 
	| āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham // | Context | 
	| RCūM, 16, 97.2 | 
	| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Context | 
	| RMañj, 3, 12.3 | 
	| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Context | 
	| RMañj, 3, 15.2 | 
	| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Context | 
	| RMañj, 3, 34.2 | 
	| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context | 
	| RMañj, 3, 39.1 | 
	| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Context | 
	| RMañj, 3, 39.2 | 
	| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Context | 
	| RMañj, 3, 94.2 | 
	| mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // | Context | 
	| RMañj, 6, 32.2 | 
	| aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // | Context | 
	| RMañj, 6, 87.2 | 
	| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Context | 
	| RMañj, 6, 123.2 | 
	| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Context | 
	| RMañj, 6, 135.2 | 
	| agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // | Context | 
	| RMañj, 6, 152.2 | 
	| kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ // | Context | 
	| RMañj, 6, 190.1 | 
	| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / | Context | 
	| RMañj, 6, 208.1 | 
	| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Context | 
	| RMañj, 6, 283.2 | 
	| karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // | Context | 
	| RMañj, 6, 313.1 | 
	| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Context | 
	| RPSudh, 4, 54.4 | 
	| agnisādakṣayakṛtān mehādīn grahaṇīgadān // | Context | 
	| RPSudh, 5, 52.2 | 
	| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Context | 
	| RPSudh, 5, 100.2 | 
	| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Context | 
	| RPSudh, 6, 21.3 | 
	| agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // | Context | 
	| RPSudh, 6, 69.2 | 
	| agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam / | Context | 
	| RPSudh, 7, 15.2 | 
	| duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // | Context | 
	| RPSudh, 7, 19.1 | 
	| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Context | 
	| RRÅ, R.kh., 5, 9.2 | 
	| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Context | 
	| RRÅ, R.kh., 6, 1.2 | 
	| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // | Context | 
	| RRÅ, R.kh., 7, 9.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context | 
	| RRÅ, R.kh., 7, 19.1 | 
	| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Context | 
	| RRÅ, R.kh., 8, 72.2 | 
	| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // | Context | 
	| RRS, 2, 51.2 | 
	| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Context | 
	| RRS, 2, 54.2 | 
	| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context | 
	| RRS, 2, 108.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Context | 
	| RRS, 2, 114.2 | 
	| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Context | 
	| RRS, 3, 45.2 | 
	| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Context | 
	| RRS, 3, 61.1 | 
	| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Context | 
	| RRS, 3, 94.2 | 
	| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Context | 
	| RRS, 3, 95.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context | 
	| RRS, 3, 136.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Context | 
	| RRS, 4, 15.1 | 
	| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Context | 
	| RRS, 4, 17.1 | 
	| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Context | 
	| RRS, 4, 23.1 | 
	| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Context | 
	| RRS, 4, 26.1 | 
	| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Context | 
	| RRS, 5, 19.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Context | 
	| RRS, 5, 27.2 | 
	| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Context | 
	| RRS, 5, 61.1 | 
	| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / | Context | 
	| RRS, 5, 66.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Context | 
	| RRS, 5, 139.2 | 
	| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Context | 
	| ŚdhSaṃh, 2, 12, 67.2 | 
	| sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Context | 
	| ŚdhSaṃh, 2, 12, 106.1 | 
	| agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / | Context | 
	| ŚdhSaṃh, 2, 12, 134.1 | 
	| madhvārdrakarasaṃ cānupibed agnivivṛddhaye / | Context | 
	| ŚdhSaṃh, 2, 12, 286.1 | 
	| mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / | Context |