| BhPr, 1, 8, 174.1 |
| trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ / | Context |
| RArṇ, 6, 70.2 |
| trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // | Context |
| RCint, 7, 52.0 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // | Context |
| RCint, 7, 53.0 |
| trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ // | Context |
| RCūM, 10, 61.1 |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / | Context |
| RCūM, 10, 86.1 |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / | Context |
| RCūM, 12, 21.1 |
| aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram / | Context |
| RCūM, 12, 22.2 |
| varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // | Context |
| RMañj, 3, 18.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / | Context |
| RMañj, 3, 18.2 |
| trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // | Context |
| RMañj, 3, 31.1 |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / | Context |
| RPSudh, 5, 60.1 |
| ṣaṭkoṇo masṛṇo guruḥ / | Context |
| RPSudh, 5, 93.2 |
| snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ // | Context |
| RPSudh, 7, 23.1 |
| puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam / | Context |
| RPSudh, 7, 24.2 |
| koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // | Context |
| RRÅ, R.kh., 5, 20.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / | Context |
| RRÅ, R.kh., 5, 20.2 |
| trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ // | Context |
| RRÅ, V.kh., 1, 51.2 |
| daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // | Context |
| RRÅ, V.kh., 1, 53.1 |
| ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / | Context |
| RRÅ, V.kh., 3, 4.2 |
| trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam // | Context |
| RRS, 2, 52.1 |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / | Context |
| RRS, 2, 90.1 |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / | Context |
| RRS, 4, 28.1 |
| aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram / | Context |
| RRS, 4, 29.2 |
| vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // | Context |