| RArṇ, 11, 137.2 |
| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Context |
| RājNigh, 13, 192.1 |
| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Context |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Context |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Context |
| RCūM, 10, 62.1 |
| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / | Context |
| RCūM, 12, 5.2 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Context |
| RCūM, 14, 81.1 |
| paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / | Context |
| RCūM, 14, 169.2 |
| caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // | Context |
| RHT, 18, 69.2 |
| lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati // | Context |
| RMañj, 3, 32.1 |
| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / | Context |
| RPSudh, 1, 19.1 |
| śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ / | Context |
| RPSudh, 3, 11.2 |
| kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Context |
| RPSudh, 3, 21.1 |
| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Context |
| RPSudh, 5, 61.1 |
| śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / | Context |
| RPSudh, 7, 5.1 |
| gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi / | Context |
| RPSudh, 7, 50.1 |
| karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / | Context |
| RRĂ…, R.kh., 7, 28.1 |
| bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ / | Context |
| RRS, 2, 53.1 |
| śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ / | Context |
| RRS, 4, 11.1 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Context |
| RRS, 5, 75.1 |
| paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / | Context |
| RRS, 5, 203.2 |
| caturdaśalasadvarṇasuvarṇasadṛśachaviḥ / | Context |