| RRÅ, V.kh., 15, 31.1 | |
| dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet / | Context | 
| RRÅ, V.kh., 15, 65.1 | |
| taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Context | 
| RRÅ, V.kh., 15, 87.1 | |
| pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat / | Context | 
| RRÅ, V.kh., 16, 59.2 | |
| evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet // | Context | 
| RRÅ, V.kh., 16, 82.1 | |
| tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / | Context | 
| RRÅ, V.kh., 18, 143.2 | |
| jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // | Context |