| ÅK, 1, 25, 36.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Context |
| ÅK, 1, 25, 81.2 |
| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Context |
| ÅK, 1, 25, 102.2 |
| kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // | Context |
| ÅK, 1, 25, 112.2 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // | Context |
| ÅK, 2, 1, 8.1 |
| sarjaguggululākṣāśca kṣārāśca lavaṇāni ca / | Context |
| BhPr, 2, 3, 159.2 |
| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Context |
| BhPr, 2, 3, 183.1 |
| valmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām / | Context |
| BhPr, 2, 3, 223.1 |
| tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet / | Context |
| KaiNigh, 2, 124.1 |
| kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / | Context |
| RAdhy, 1, 81.2 |
| pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // | Context |
| RAdhy, 1, 84.1 |
| tataśca caṇakakṣāraṃ dattvā copari naimbukam / | Context |
| RAdhy, 1, 87.1 |
| caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam / | Context |
| RAdhy, 1, 87.2 |
| sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // | Context |
| RAdhy, 1, 87.2 |
| sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // | Context |
| RAdhy, 1, 139.2 |
| kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // | Context |
| RArṇ, 10, 59.1 |
| kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ / | Context |
| RArṇ, 11, 22.2 |
| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // | Context |
| RArṇ, 11, 27.1 |
| kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / | Context |
| RArṇ, 11, 61.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / | Context |
| RArṇ, 11, 61.3 |
| kṣārāranālataileṣu svedayenmṛdunāgninā // | Context |
| RArṇ, 12, 324.1 |
| raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / | Context |
| RArṇ, 16, 20.2 |
| tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet // | Context |
| RArṇ, 17, 107.1 |
| kṣārodakaniṣekācca tadvad bījamanekadhā / | Context |
| RArṇ, 4, 5.2 |
| snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // | Context |
| RArṇ, 4, 43.1 |
| mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau / | Context |
| RArṇ, 5, 43.1 |
| sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / | Context |
| RArṇ, 6, 21.1 |
| dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi / | Context |
| RArṇ, 6, 34.1 |
| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / | Context |
| RArṇ, 6, 34.1 |
| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / | Context |
| RArṇ, 6, 97.2 |
| apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // | Context |
| RArṇ, 6, 132.1 |
| athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ / | Context |
| RArṇ, 6, 134.1 |
| mokṣamoraṭapālāśakṣāragomūtrabhāvitam / | Context |
| RArṇ, 7, 17.1 |
| mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā / | Context |
| RArṇ, 7, 21.1 |
| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Context |
| RArṇ, 7, 35.1 |
| kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / | Context |
| RArṇ, 7, 76.1 |
| vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā / | Context |
| RArṇ, 7, 90.2 |
| ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ / | Context |
| RArṇ, 7, 106.1 |
| snuhyarkakṣīralavaṇakṣārāmlaparilepitam / | Context |
| RArṇ, 7, 114.1 |
| palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ / | Context |
| RArṇ, 7, 133.2 |
| kadalī potakī dālī kṣārameṣāṃ tu sādhayet // | Context |
| RArṇ, 8, 21.1 |
| snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt / | Context |
| RArṇ, 9, 8.2 |
| kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ // | Context |
| RArṇ, 9, 9.2 |
| bhāvito niculakṣāraḥ sarvasattvāni jārayet // | Context |
| RArṇ, 9, 16.1 |
| koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / | Context |
| RArṇ, 9, 17.1 |
| mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / | Context |
| RArṇ, 9, 18.1 |
| haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā / | Context |
| RCint, 3, 67.1 |
| mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / | Context |
| RCint, 3, 73.2 |
| atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / | Context |
| RCint, 3, 77.1 |
| bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ / | Context |
| RCint, 3, 103.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / | Context |
| RCint, 3, 103.3 |
| kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak // | Context |
| RCint, 3, 115.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Context |
| RCint, 3, 221.1 |
| kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam / | Context |
| RCint, 3, 226.1 |
| kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam / | Context |
| RCint, 3, 226.1 |
| kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam / | Context |
| RCint, 6, 9.3 |
| rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // | Context |
| RCint, 6, 11.2 |
| sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // | Context |
| RCint, 6, 18.2 |
| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Context |
| RCint, 6, 53.1 |
| kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / | Context |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Context |
| RCint, 7, 91.2 |
| āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // | Context |
| RCint, 7, 112.1 |
| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / | Context |
| RCint, 8, 185.2 |
| koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // | Context |
| RCūM, 10, 57.1 |
| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Context |
| RCūM, 10, 60.2 |
| kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Context |
| RCūM, 10, 103.1 |
| kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / | Context |
| RCūM, 10, 136.1 |
| triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam / | Context |
| RCūM, 11, 23.1 |
| kṣārāmlatailasauvīravidāhidvidalaṃ tathā / | Context |
| RCūM, 11, 35.1 |
| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Context |
| RCūM, 11, 53.2 |
| kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // | Context |
| RCūM, 11, 61.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / | Context |
| RCūM, 11, 89.1 |
| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / | Context |
| RCūM, 11, 95.2 |
| kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Context |
| RCūM, 12, 57.1 |
| rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / | Context |
| RCūM, 14, 45.1 |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Context |
| RCūM, 14, 126.2 |
| kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // | Context |
| RCūM, 14, 136.2 |
| bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // | Context |
| RCūM, 14, 150.2 |
| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // | Context |
| RCūM, 14, 151.2 |
| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // | Context |
| RCūM, 14, 193.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Context |
| RCūM, 15, 42.1 |
| kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / | Context |
| RCūM, 15, 57.1 |
| kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā / | Context |
| RCūM, 15, 61.2 |
| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // | Context |
| RCūM, 15, 63.1 |
| caṇakakṣāratoyena rājanimbukavāriṇā / | Context |
| RCūM, 16, 10.2 |
| abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // | Context |
| RCūM, 16, 19.2 |
| kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // | Context |
| RCūM, 16, 32.1 |
| kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / | Context |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Context |
| RCūM, 16, 87.1 |
| tattatkṣārāmlakasvedair yatnato vihitaścaret / | Context |
| RCūM, 16, 96.1 |
| pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / | Context |
| RCūM, 4, 38.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Context |
| RCūM, 4, 82.1 |
| kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / | Context |
| RCūM, 4, 103.1 |
| kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā / | Context |
| RCūM, 4, 113.1 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / | Context |
| RCūM, 5, 12.2 |
| tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // | Context |
| RCūM, 9, 31.1 |
| kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / | Context |
| RHT, 10, 4.2 |
| dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // | Context |
| RHT, 3, 3.1 |
| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Context |
| RHT, 3, 5.1 |
| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / | Context |
| RHT, 4, 20.1 |
| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / | Context |
| RHT, 5, 7.1 |
| na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā / | Context |
| RHT, 5, 20.2 |
| ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // | Context |
| RHT, 5, 27.2 |
| kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // | Context |
| RHT, 5, 30.1 |
| ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / | Context |
| RHT, 6, 1.2 |
| lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // | Context |
| RHT, 6, 2.2 |
| sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā // | Context |
| RHT, 6, 19.2 |
| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Context |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Context |
| RHT, 7, 8.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Context |
| RHT, 8, 10.1 |
| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Context |
| RHT, 9, 9.1 |
| āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ / | Context |
| RHT, 9, 10.1 |
| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / | Context |
| RHT, 9, 12.1 |
| kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / | Context |
| RHT, 9, 13.1 |
| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / | Context |
| RKDh, 1, 1, 19.3 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // | Context |
| RKDh, 1, 1, 78.1 |
| pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / | Context |
| RMañj, 3, 87.1 |
| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / | Context |
| RMañj, 5, 41.1 |
| kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / | Context |
| RPSudh, 1, 31.1 |
| kṣārau cāmlena sahitau tathā ca paṭupaṃcakam / | Context |
| RPSudh, 1, 68.1 |
| dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet / | Context |
| RPSudh, 1, 72.1 |
| kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi / | Context |
| RPSudh, 1, 74.1 |
| vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi / | Context |
| RPSudh, 3, 60.1 |
| sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / | Context |
| RPSudh, 4, 117.2 |
| kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // | Context |
| RPSudh, 5, 55.1 |
| gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu / | Context |
| RPSudh, 5, 110.1 |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Context |
| RPSudh, 5, 125.2 |
| bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam // | Context |
| RPSudh, 6, 4.2 |
| kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā / | Context |
| RPSudh, 6, 15.2 |
| kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / | Context |
| RPSudh, 6, 44.2 |
| apāmārgakṣāratoyaistailena maricena ca // | Context |
| RPSudh, 7, 9.2 |
| kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // | Context |
| RPSudh, 7, 55.1 |
| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / | Context |
| RRÅ, R.kh., 8, 87.1 |
| vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet / | Context |
| RRÅ, R.kh., 8, 88.1 |
| taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ / | Context |
| RRÅ, R.kh., 8, 89.1 |
| dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / | Context |
| RRÅ, V.kh., 1, 61.2 |
| viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // | Context |
| RRÅ, V.kh., 13, 57.1 |
| kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam / | Context |
| RRÅ, V.kh., 15, 13.1 |
| apāmārgapalāśotthabhasmakṣāraṃ samāharet / | Context |
| RRÅ, V.kh., 17, 43.2 |
| trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // | Context |
| RRÅ, V.kh., 2, 6.1 |
| grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / | Context |
| RRÅ, V.kh., 4, 57.2 |
| ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // | Context |
| RRÅ, V.kh., 8, 93.1 |
| arkāpāmārgakadalīkṣāramamlena lolitam / | Context |
| RRS, 10, 69.1 |
| palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā / | Context |
| RRS, 10, 69.1 |
| palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā / | Context |
| RRS, 10, 69.2 |
| tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // | Context |
| RRS, 10, 97.1 |
| kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam / | Context |
| RRS, 11, 17.0 |
| na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // | Context |
| RRS, 2, 63.1 |
| vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / | Context |
| RRS, 2, 66.1 |
| mocamoraṭapālāśakṣāragomūtrabhāvitam / | Context |
| RRS, 2, 81.1 |
| triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam / | Context |
| RRS, 2, 97.1 |
| mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / | Context |
| RRS, 2, 110.0 |
| kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Context |
| RRS, 2, 112.1 |
| kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / | Context |
| RRS, 3, 35.1 |
| kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / | Context |
| RRS, 3, 51.1 |
| kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / | Context |
| RRS, 3, 53.1 |
| kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Context |
| RRS, 3, 68.0 |
| kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // | Context |
| RRS, 3, 74.1 |
| snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / | Context |
| RRS, 3, 100.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / | Context |
| RRS, 3, 120.1 |
| āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ / | Context |
| RRS, 3, 134.2 |
| kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Context |
| RRS, 3, 161.1 |
| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Context |
| RRS, 4, 63.1 |
| rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / | Context |
| RRS, 5, 49.1 |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Context |
| RRS, 5, 132.1 |
| taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / | Context |
| RRS, 5, 144.2 |
| triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // | Context |
| RRS, 5, 159.2 |
| bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / | Context |
| RRS, 5, 175.2 |
| gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // | Context |
| RRS, 5, 176.2 |
| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // | Context |
| RRS, 5, 227.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Context |
| RRS, 8, 36.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Context |
| RRS, 8, 62.1 |
| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Context |
| RRS, 8, 86.1 |
| kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā / | Context |
| RRS, 8, 97.1 |
| kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / | Context |
| RRS, 9, 39.1 |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / | Context |
| RRS, 9, 87.1 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / | Context |
| RSK, 1, 11.1 |
| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Context |
| RSK, 2, 65.1 |
| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Context |
| ŚdhSaṃh, 2, 12, 21.2 |
| athavā kaṭukakṣārau rājī lavaṇapañcakam // | Context |