| ÅK, 1, 26, 167.1 |
| dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / | Context |
| RAdhy, 1, 6.1 |
| tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Context |
| RArṇ, 12, 149.2 |
| sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // | Context |
| RArṇ, 12, 269.1 |
| tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / | Context |
| RCūM, 5, 113.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Context |
| RPSudh, 10, 17.2 |
| dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // | Context |
| RPSudh, 7, 2.1 |
| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Context |
| RPSudh, 7, 40.0 |
| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // | Context |
| RRÅ, R.kh., 1, 3.1 |
| vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca / | Context |
| RRÅ, V.kh., 20, 137.1 |
| taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / | Context |
| RRS, 10, 18.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Context |
| RRS, 2, 60.2 |
| sarvārthasiddhidaṃ raktaṃ tathā marakataprabham / | Context |