| ÅK, 1, 26, 85.1 |
| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Context |
| BhPr, 2, 3, 168.3 |
| tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān // | Context |
| BhPr, 2, 3, 239.1 |
| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / | Context |
| RAdhy, 1, 113.3 |
| svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Context |
| RAdhy, 1, 125.1 |
| evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām / | Context |
| RAdhy, 1, 449.1 |
| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Context |
| RAdhy, 1, 449.2 |
| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Context |
| RAdhy, 1, 469.2 |
| asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati // | Context |
| RArṇ, 10, 51.1 |
| kārpāsapattraniryāse svinnas trikaṭukānvite / | Context |
| RArṇ, 11, 26.3 |
| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Context |
| RArṇ, 15, 205.1 |
| āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / | Context |
| RArṇ, 17, 90.1 |
| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / | Context |
| RArṇ, 6, 106.2 |
| susvinnā iva jāyante mṛdutvamupajāyate // | Context |
| RArṇ, 6, 117.2 |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Context |
| RArṇ, 6, 120.1 |
| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Context |
| RCint, 3, 34.3 |
| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Context |
| RCint, 3, 81.1 |
| adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / | Context |
| RCint, 7, 110.0 |
| sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RCint, 7, 115.0 |
| varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // | Context |
| RCūM, 10, 75.1 |
| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / | Context |
| RCūM, 10, 88.1 |
| āṭarūṣajalasvinno vimalo vimalo bhavet / | Context |
| RCūM, 11, 8.2 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Context |
| RCūM, 11, 12.1 |
| tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / | Context |
| RCūM, 11, 35.1 |
| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Context |
| RCūM, 11, 89.1 |
| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / | Context |
| RCūM, 11, 102.2 |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Context |
| RCūM, 12, 29.1 |
| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Context |
| RCūM, 12, 29.2 |
| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Context |
| RCūM, 5, 86.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Context |
| RHT, 4, 9.1 |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Context |
| RHT, 5, 54.1 |
| tailena tena vidhinā svinnā piṣṭī bhavedakhilam / | Context |
| RHT, 9, 10.1 |
| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / | Context |
| RKDh, 1, 1, 126.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Context |
| RKDh, 1, 1, 129.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Context |
| RMañj, 2, 7.2 |
| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Context |
| RMañj, 2, 35.1 |
| aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ / | Context |
| RMañj, 3, 79.1 |
| jambīrasya rase svinnā meṣaśṛṅgīrase'thavā / | Context |
| RMañj, 3, 85.0 |
| sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RMañj, 3, 86.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / | Context |
| RMañj, 3, 91.1 |
| varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / | Context |
| RPSudh, 5, 62.1 |
| kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / | Context |
| RPSudh, 6, 4.3 |
| cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // | Context |
| RPSudh, 6, 66.1 |
| bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / | Context |
| RRÅ, R.kh., 4, 21.2 |
| andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // | Context |
| RRÅ, V.kh., 15, 16.2 |
| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Context |
| RRÅ, V.kh., 16, 22.2 |
| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Context |
| RRÅ, V.kh., 16, 64.2 |
| aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // | Context |
| RRÅ, V.kh., 16, 111.1 |
| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Context |
| RRÅ, V.kh., 18, 136.2 |
| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Context |
| RRÅ, V.kh., 3, 87.2 |
| dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // | Context |
| RRÅ, V.kh., 6, 112.2 |
| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Context |
| RRÅ, V.kh., 7, 5.1 |
| divyauṣadhīdravaireva yāmātsvinnātape khare / | Context |
| RRÅ, V.kh., 9, 34.2 |
| vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // | Context |
| RRS, 11, 29.2 |
| kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // | Context |
| RRS, 11, 52.2 |
| yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // | Context |
| RRS, 11, 94.1 |
| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Context |
| RRS, 2, 92.1 |
| āṭarūṣajale svinno vimalo vimalo bhavet / | Context |
| RRS, 2, 92.2 |
| jambīrasvarase svinno meṣaśṛṅgīrase 'thavā / | Context |
| RRS, 2, 124.2 |
| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / | Context |
| RRS, 3, 21.1 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Context |
| RRS, 3, 141.0 |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Context |
| RRS, 4, 35.1 |
| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Context |
| RRS, 4, 35.2 |
| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Context |
| RRS, 9, 74.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Context |
| RSK, 1, 11.1 |
| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Context |