| BhPr, 2, 3, 143.2 |
| yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / | Context |
| BhPr, 2, 3, 163.2 |
| yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // | Context |
| BhPr, 2, 3, 210.3 |
| bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // | Context |
| BhPr, 2, 3, 231.2 |
| bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati // | Context |
| BhPr, 2, 3, 241.2 |
| vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati // | Context |
| BhPr, 2, 3, 251.1 |
| gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / | Context |
| RAdhy, 1, 257.1 |
| sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / | Context |
| RArṇ, 17, 115.2 |
| viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Context |
| RArṇ, 4, 52.2 |
| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Context |
| RCint, 3, 176.2 |
| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Context |
| RCint, 6, 7.2 |
| viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Context |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Context |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Context |
| RCint, 8, 199.2 |
| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Context |
| RCūM, 10, 103.2 |
| sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // | Context |
| RCūM, 10, 138.2 |
| tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // | Context |
| RCūM, 11, 11.2 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati // | Context |
| RCūM, 11, 15.1 |
| itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Context |
| RCūM, 11, 58.2 |
| śṛṅgaverarasairvāpi viśudhyati manaḥśilā // | Context |
| RCūM, 11, 68.1 |
| añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / | Context |
| RCūM, 14, 47.1 |
| dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ / | Context |
| RCūM, 14, 48.1 |
| viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Context |
| RCūM, 14, 134.2 |
| viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // | Context |
| RCūM, 14, 182.1 |
| drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / | Context |
| RCūM, 14, 183.2 |
| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / | Context |
| RCūM, 4, 22.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Context |
| RHT, 13, 7.2 |
| śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // | Context |
| RHT, 2, 7.1 |
| amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / | Context |
| RHT, 2, 19.1 |
| iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ / | Context |
| RMañj, 3, 74.2 |
| śṛṅgaverarasair vāpi viśudhyati manaḥśilā // | Context |
| RPSudh, 4, 80.3 |
| takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati // | Context |
| RPSudh, 4, 96.2 |
| evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret // | Context |
| RPSudh, 5, 55.2 |
| trivāreṇa viśudhyanti rājāvartādayo rasāḥ // | Context |
| RPSudh, 5, 110.2 |
| viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // | Context |
| RPSudh, 6, 19.1 |
| bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ / | Context |
| RPSudh, 6, 29.2 |
| viśudhyantīha satataṃ satyaṃ guruvaco yathā / | Context |
| RPSudh, 7, 27.2 |
| siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // | Context |
| RRĂ…, R.kh., 7, 26.0 |
| punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati // | Context |
| RRS, 2, 63.1 |
| vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / | Context |
| RRS, 2, 84.2 |
| tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // | Context |
| RRS, 2, 112.2 |
| sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // | Context |
| RRS, 3, 24.1 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati / | Context |
| RRS, 3, 28.1 |
| itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Context |
| RRS, 3, 96.2 |
| śṛṅgaverarasair vāpi viśudhyati manaḥśilā // | Context |
| RRS, 3, 107.0 |
| añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ // | Context |
| RRS, 5, 50.2 |
| dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ // | Context |
| RRS, 5, 51.2 |
| viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // | Context |
| RRS, 5, 156.2 |
| viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ // | Context |
| RRS, 5, 215.0 |
| drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // | Context |
| RRS, 5, 217.1 |
| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / | Context |
| RRS, 8, 19.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Context |
| ŚdhSaṃh, 2, 11, 79.2 |
| vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati // | Context |