| ÅK, 1, 26, 57.2 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Context |
| ÅK, 1, 26, 199.1 |
| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Context |
| RArṇ, 10, 56.1 |
| marditas triphalāśigrurājikāpaṭucitrakaiḥ / | Context |
| RArṇ, 11, 61.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / | Context |
| RCint, 3, 58.1 |
| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Context |
| RCint, 3, 80.1 |
| śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike / | Context |
| RCint, 3, 103.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / | Context |
| RCint, 3, 147.2 |
| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Context |
| RCint, 3, 226.2 |
| kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // | Context |
| RCint, 6, 8.1 |
| valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ / | Context |
| RCint, 6, 37.1 |
| haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi / | Context |
| RCūM, 14, 13.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context |
| RCūM, 14, 47.2 |
| nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // | Context |
| RCūM, 14, 50.2 |
| jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca // | Context |
| RCūM, 14, 72.2 |
| viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // | Context |
| RCūM, 15, 36.1 |
| mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / | Context |
| RCūM, 15, 49.1 |
| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Context |
| RCūM, 16, 31.1 |
| rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / | Context |
| RCūM, 5, 59.1 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Context |
| RHT, 10, 4.2 |
| dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // | Context |
| RHT, 18, 11.2 |
| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Context |
| RHT, 18, 13.1 |
| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Context |
| RHT, 2, 3.1 |
| āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / | Context |
| RHT, 2, 12.1 |
| kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ / | Context |
| RHT, 3, 3.1 |
| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Context |
| RHT, 3, 18.1 |
| athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / | Context |
| RKDh, 1, 1, 204.5 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Context |
| RMañj, 2, 7.1 |
| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Context |
| RMañj, 2, 42.2 |
| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Context |
| RPSudh, 2, 97.1 |
| khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / | Context |
| RPSudh, 3, 6.1 |
| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Context |
| RPSudh, 4, 8.2 |
| khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet // | Context |
| RRÅ, V.kh., 3, 94.1 |
| āsāmekarasenaiva trikṣārapaṭupañcakam / | Context |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Context |
| RRS, 2, 63.1 |
| vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / | Context |
| RRS, 5, 51.1 |
| nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / | Context |
| RRS, 9, 61.1 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Context |