| RAdhy, 1, 300.2 |
| tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // | Context |
| RAdhy, 1, 444.1 |
| vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ / | Context |
| RCint, 6, 7.1 |
| varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu / | Context |
| RCint, 7, 86.2 |
| mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // | Context |
| RCint, 7, 89.2 |
| dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat // | Context |
| RCint, 8, 198.2 |
| ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne // | Context |
| RHT, 5, 26.1 |
| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Context |
| RPSudh, 1, 94.2 |
| samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // | Context |
| RPSudh, 1, 129.1 |
| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Context |
| RPSudh, 1, 144.3 |
| kalkena lepitānyeva dhmāpayed andhamūṣayā // | Context |
| RPSudh, 2, 20.2 |
| yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // | Context |
| RPSudh, 2, 40.2 |
| ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu // | Context |
| RPSudh, 2, 42.1 |
| kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / | Context |
| RPSudh, 2, 48.2 |
| dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam // | Context |
| RPSudh, 2, 92.1 |
| vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā / | Context |
| RPSudh, 4, 24.2 |
| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // | Context |
| RPSudh, 4, 25.1 |
| tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ / | Context |
| RPSudh, 5, 9.1 |
| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Context |
| RPSudh, 5, 30.2 |
| dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate // | Context |
| RPSudh, 5, 43.1 |
| dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret / | Context |
| RPSudh, 5, 59.2 |
| dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca // | Context |
| RPSudh, 5, 65.2 |
| śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai // | Context |
| RPSudh, 7, 33.1 |
| dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / | Context |
| RRĂ…, V.kh., 14, 70.2 |
| dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ // | Context |
| RRS, 2, 68.1 |
| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Context |
| RRS, 2, 97.1 |
| mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / | Context |
| RRS, 2, 127.1 |
| andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / | Context |
| RRS, 3, 165.2 |
| dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam // | Context |