| BhPr, 2, 3, 104.2 |
| tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // | Context |
| KaiNigh, 2, 37.2 |
| cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // | Context |
| RājNigh, 13, 58.2 |
| tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // | Context |
| RājNigh, 13, 66.1 |
| haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / | Context |
| RājNigh, 13, 134.2 |
| karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // | Context |
| RājNigh, 13, 159.1 |
| pravālo madhuro'mlaśca kaphapittādidoṣanut / | Context |
| RājNigh, 13, 201.1 |
| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / | Context |
| RCint, 6, 43.2 |
| mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ // | Context |
| RCint, 6, 72.2 |
| sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // | Context |
| RCūM, 10, 63.1 |
| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Context |
| RCūM, 10, 74.1 |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Context |
| RCūM, 11, 94.2 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Context |
| RCūM, 11, 108.2 |
| hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ // | Context |
| RCūM, 14, 22.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Context |
| RCūM, 14, 56.2 |
| puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // | Context |
| RCūM, 14, 71.2 |
| nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nĀṝṇām // | Context |
| RCūM, 14, 119.2 |
| nihanti sakalānrogāṃstattaddoṣasamudbhavān // | Context |
| RMañj, 4, 32.2 |
| sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca // | Context |
| RMañj, 5, 25.2 |
| aruciścittasantāpa ete doṣā viṣopamāḥ // | Context |
| RMañj, 6, 241.1 |
| balino bahudoṣasya vayaḥsthasya śarīriṇaḥ / | Context |
| RMañj, 6, 345.2 |
| doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // | Context |
| RPSudh, 3, 38.2 |
| dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // | Context |
| RPSudh, 3, 52.2 |
| apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā // | Context |
| RPSudh, 4, 34.2 |
| doṣajānapi sarvāṃśca nāśayedaruciṃ sadā // | Context |
| RPSudh, 4, 55.2 |
| pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // | Context |
| RPSudh, 4, 78.2 |
| jarādoṣakṛtān rogānvinihanti śarīriṇām // | Context |
| RPSudh, 4, 91.3 |
| medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Context |
| RPSudh, 4, 94.2 |
| kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Context |
| RPSudh, 4, 117.1 |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Context |
| RPSudh, 5, 103.2 |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // | Context |
| RPSudh, 5, 106.0 |
| kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut // | Context |
| RPSudh, 6, 25.1 |
| pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / | Context |
| RPSudh, 6, 75.1 |
| vṛṣyā doṣaharī netryā kaphavātavināśinī / | Context |
| RPSudh, 6, 78.2 |
| dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ // | Context |
| RPSudh, 6, 92.0 |
| biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // | Context |
| RPSudh, 7, 23.2 |
| aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // | Context |
| RRS, 11, 25.2 |
| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Context |
| RRS, 2, 54.1 |
| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Context |
| RRS, 2, 55.2 |
| vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // | Context |
| RRS, 2, 122.1 |
| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Context |
| RRS, 3, 133.0 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Context |
| RRS, 3, 150.1 |
| hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ / | Context |
| RRS, 5, 10.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Context |
| RRS, 5, 20.2 |
| asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // | Context |
| RRS, 5, 178.2 |
| nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam // | Context |
| RSK, 1, 7.1 |
| tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye / | Context |
| ŚdhSaṃh, 2, 12, 94.2 |
| vilokya deyo doṣādīnekaikā rasaraktikā // | Context |
| ŚdhSaṃh, 2, 12, 95.1 |
| sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā / | Context |