| ÅK, 1, 25, 86.3 |
| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Context |
| ÅK, 1, 26, 201.2 |
| sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // | Context |
| ÅK, 1, 26, 207.2 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // | Context |
| ÅK, 1, 26, 208.1 |
| bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / | Context |
| ÅK, 1, 26, 212.1 |
| pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane / | Context |
| RAdhy, 1, 27.1 |
| mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ / | Context |
| RAdhy, 1, 55.1 |
| saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / | Context |
| RAdhy, 1, 55.2 |
| sūkṣmadoṣā vilīyate mūrchitotthitapātane // | Context |
| RAdhy, 1, 65.1 |
| tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / | Context |
| RAdhy, 1, 243.1 |
| atha khāparasattvapātanavidhiḥ / | Context |
| RAdhy, 1, 247.2 |
| yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane // | Context |
| RAdhy, 1, 250.1 |
| atha manaḥśilāsattvapātanavidhiḥ / | Context |
| RCint, 3, 3.2 |
| no preview | Context |
| RCint, 3, 22.3 |
| tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // | Context |
| RCint, 3, 29.2 |
| tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // | Context |
| RCint, 3, 40.0 |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Context |
| RCūM, 10, 66.1 |
| sattvapātanayogena marditaśca vaṭīkṛtaḥ / | Context |
| RCūM, 10, 110.1 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / | Context |
| RCūM, 15, 15.1 |
| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / | Context |
| RCūM, 15, 20.1 |
| pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / | Context |
| RCūM, 15, 33.2 |
| ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // | Context |
| RCūM, 15, 34.1 |
| svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / | Context |
| RCūM, 15, 52.1 |
| svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / | Context |
| RCūM, 15, 69.2 |
| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Context |
| RCūM, 15, 70.1 |
| daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / | Context |
| RCūM, 15, 71.1 |
| daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ / | Context |
| RCūM, 15, 72.2 |
| rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // | Context |
| RCūM, 3, 6.1 |
| sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām / | Context |
| RCūM, 4, 87.2 |
| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Context |
| RCūM, 5, 27.2 |
| pātanaiśca vinā sūto na tarāṃ doṣamujhati // | Context |
| RCūM, 5, 127.1 |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Context |
| RCūM, 5, 133.1 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Context |
| RHT, 2, 1.1 |
| svedanamardanamūrchotthāpanapātananirodhaniyamāśca / | Context |
| RKDh, 1, 1, 54.2 |
| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / | Context |
| RKDh, 1, 1, 63.1 |
| pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate / | Context |
| RKDh, 1, 1, 63.2 |
| etadapi kalkasattvapātanārthameva / | Context |
| RKDh, 1, 1, 65.3 |
| etattailapātanārtham eva / | Context |
| RPSudh, 1, 23.2 |
| pātanaṃ rodhanaṃ samyak niyāmanasudīpane // | Context |
| RPSudh, 1, 47.1 |
| pātanaṃ hi mahatkarma kathayāmi suvistaram / | Context |
| RPSudh, 1, 47.2 |
| tridhā pātanamityuktaṃ rasadoṣavināśanam // | Context |
| RPSudh, 1, 59.0 |
| yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu // | Context |
| RPSudh, 10, 39.2 |
| gāragoṣṭhī samuddiṣṭā satvapātanahetave // | Context |
| RPSudh, 7, 66.2 |
| tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // | Context |
| RPSudh, 7, 66.2 |
| tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // | Context |
| RRÅ, V.kh., 11, 2.1 |
| svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / | Context |
| RRÅ, V.kh., 11, 24.3 |
| ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // | Context |
| RRÅ, V.kh., 12, 58.2 |
| siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // | Context |
| RRÅ, V.kh., 13, 1.2 |
| sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Context |
| RRÅ, V.kh., 13, 21.1 |
| ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam / | Context |
| RRS, 10, 32.1 |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Context |
| RRS, 10, 38.1 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Context |
| RRS, 2, 69.1 |
| sattvapātanayogena marditaśca vaṭīkṛtaḥ / | Context |
| RRS, 2, 118.2 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // | Context |
| RRS, 7, 5.2 |
| sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // | Context |
| RRS, 8, 67.2 |
| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Context |