| KaiNigh, 2, 39.2 | 
	|   suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ // | Context | 
	| RArṇ, 11, 72.2 | 
	|   āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // | Context | 
	| RArṇ, 12, 2.3 | 
	|   brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // | Context | 
	| RArṇ, 12, 204.1 | 
	|   rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam / | Context | 
	| RArṇ, 12, 288.1 | 
	|   anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam / | Context | 
	| RArṇ, 13, 27.3 | 
	|   labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ // | Context | 
	| RArṇ, 14, 29.2 | 
	|   pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Context | 
	| RArṇ, 14, 36.2 | 
	|   pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ // | Context | 
	| RArṇ, 5, 26.2 | 
	|   ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // | Context | 
	| RArṇ, 6, 42.0 | 
	|   krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Context | 
	| RCint, 3, 199.2 | 
	|   viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // | Context | 
	| RCūM, 16, 69.2 | 
	|   rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // | Context | 
	| RRS, 2, 73.1 | 
	|   suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ / | Context | 
	| RRS, 5, 84.3 | 
	|   krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Context |