| ÅK, 2, 1, 335.2 |
| sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // | Context |
| ÅK, 2, 1, 345.1 |
| sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / | Context |
| BhPr, 1, 8, 26.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Context |
| BhPr, 1, 8, 31.1 |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Context |
| BhPr, 1, 8, 67.2 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Context |
| BhPr, 1, 8, 158.2 |
| śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit // | Context |
| BhPr, 2, 3, 68.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Context |
| BhPr, 2, 3, 78.1 |
| vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn / | Context |
| BhPr, 2, 3, 118.0 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Context |
| BhPr, 2, 3, 234.1 |
| kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / | Context |
| BhPr, 2, 3, 259.1 |
| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Context |
| KaiNigh, 2, 11.2 |
| tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu // | Context |
| KaiNigh, 2, 20.2 |
| trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu // | Context |
| KaiNigh, 2, 36.2 |
| mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ // | Context |
| KaiNigh, 2, 41.2 |
| kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // | Context |
| KaiNigh, 2, 54.1 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Context |
| KaiNigh, 2, 62.2 |
| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // | Context |
| KaiNigh, 2, 77.2 |
| rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham // | Context |
| KaiNigh, 2, 89.1 |
| śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham / | Context |
| KaiNigh, 2, 93.1 |
| śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / | Context |
| KaiNigh, 2, 99.2 |
| saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu // | Context |
| KaiNigh, 2, 101.2 |
| rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu // | Context |
| KaiNigh, 2, 105.2 |
| dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca // | Context |
| KaiNigh, 2, 111.1 |
| raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam / | Context |
| KaiNigh, 2, 112.1 |
| romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam / | Context |
| KaiNigh, 2, 120.1 |
| yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / | Context |
| KaiNigh, 2, 132.2 |
| abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet // | Context |
| KaiNigh, 2, 134.2 |
| śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // | Context |
| MPālNigh, 4, 8.1 |
| tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham / | Context |
| MPālNigh, 4, 11.2 |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Context |
| MPālNigh, 4, 23.2 |
| mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam // | Context |
| MPālNigh, 4, 61.2 |
| śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // | Context |
| MPālNigh, 4, 62.2 |
| śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // | Context |
| MPālNigh, 4, 67.2 |
| kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ // | Context |
| RājNigh, 13, 33.2 |
| rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam // | Context |
| RājNigh, 13, 100.2 |
| kaphakāsārtihārī ca jantukrimiharo laghuḥ // | Context |
| RCint, 7, 9.1 |
| āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet / | Context |
| RCūM, 12, 13.1 |
| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Context |
| RCūM, 12, 19.2 |
| dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam // | Context |
| RCūM, 14, 176.1 |
| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / | Context |
| RMañj, 3, 78.1 |
| tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Context |
| RRÅ, R.kh., 9, 63.1 |
| kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam / | Context |
| RRS, 2, 74.2 |
| kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / | Context |
| RRS, 4, 15.1 |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Context |
| RRS, 4, 20.1 |
| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Context |
| RRS, 4, 26.2 |
| dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // | Context |
| RRS, 5, 207.1 |
| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / | Context |
| ŚdhSaṃh, 2, 12, 153.1 |
| pathyaṃ vā laghumāṃsāni rājarogapraśāntaye / | Context |