| ÅK, 2, 1, 184.1 |
| haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / | Context |
| ÅK, 2, 1, 193.2 |
| gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam // | Context |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Context |
| RAdhy, 1, 26.1 |
| sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ / | Context |
| RAdhy, 1, 192.1 |
| ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / | Context |
| RAdhy, 1, 193.2 |
| vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // | Context |
| RArṇ, 15, 47.1 |
| ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate / | Context |
| RArṇ, 4, 30.2 |
| ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // | Context |
| RArṇ, 7, 74.1 |
| tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ / | Context |
| RājNigh, 13, 13.2 |
| tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // | Context |
| RājNigh, 13, 219.2 |
| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // | Context |
| RCūM, 10, 95.2 |
| karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // | Context |
| RCūM, 10, 129.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // | Context |
| RCūM, 14, 219.2 |
| tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // | Context |
| RCūM, 15, 13.2 |
| snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / | Context |
| RPSudh, 5, 103.1 |
| tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam / | Context |
| RRS, 2, 75.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // | Context |
| RRS, 2, 102.2 |
| karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ / | Context |
| RRS, 3, 70.0 |
| haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam // | Context |