| BhPr, 1, 8, 205.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ / | Context |
| BhPr, 2, 3, 16.1 |
| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ / | Context |
| BhPr, 2, 3, 106.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Context |
| BhPr, 2, 3, 122.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Context |
| BhPr, 2, 3, 159.2 |
| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Context |
| BhPr, 2, 3, 211.2 |
| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Context |
| BhPr, 2, 3, 212.1 |
| veṣṭayed arkapatraiśca samyaggajapuṭe pacet / | Context |
| BhPr, 2, 3, 255.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ / | Context |
| RAdhy, 1, 34.2 |
| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Context |
| RAdhy, 1, 100.2 |
| śvetārkau śigrudhattūramṛgadūrvā harītakī // | Context |
| RAdhy, 1, 139.1 |
| mātuliṅgakanakasyāpi vārkatoyena mardayet / | Context |
| RAdhy, 1, 311.1 |
| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Context |
| RAdhy, 1, 313.1 |
| mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet / | Context |
| RArṇ, 11, 89.1 |
| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Context |
| RArṇ, 15, 178.1 |
| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Context |
| RArṇ, 15, 180.1 |
| tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ / | Context |
| RArṇ, 16, 108.2 |
| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Context |
| RArṇ, 17, 64.2 |
| snuhyarkakṣīraciñcāmlavajrakandasamanvitām / | Context |
| RArṇ, 17, 65.1 |
| snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet / | Context |
| RArṇ, 17, 95.2 |
| godhāvatī vajravallī śvetārkaḥ śakravāruṇī // | Context |
| RArṇ, 17, 115.1 |
| ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / | Context |
| RArṇ, 17, 130.2 |
| sitārkapattratoyena puṭo varṇaprado bhavet // | Context |
| RArṇ, 5, 15.2 |
| kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā // | Context |
| RArṇ, 5, 34.1 |
| snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī / | Context |
| RArṇ, 6, 32.1 |
| gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / | Context |
| RArṇ, 6, 34.1 |
| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / | Context |
| RArṇ, 6, 103.1 |
| karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam / | Context |
| RArṇ, 6, 119.1 |
| etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / | Context |
| RArṇ, 7, 8.1 |
| mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam / | Context |
| RArṇ, 7, 106.1 |
| snuhyarkakṣīralavaṇakṣārāmlaparilepitam / | Context |
| RArṇ, 7, 116.1 |
| snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ / | Context |
| RArṇ, 7, 133.1 |
| arkāpāmārgamusalīniculaṃ citrakaṃ tathā / | Context |
| RArṇ, 7, 140.2 |
| snuhyarkonmattahalinī pāṭhā cottaravāruṇī // | Context |
| RArṇ, 7, 149.1 |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Context |
| RArṇ, 8, 59.2 |
| mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ / | Context |
| RCint, 2, 24.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Context |
| RCint, 4, 18.2 |
| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Context |
| RCint, 4, 18.2 |
| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Context |
| RCint, 4, 19.1 |
| veṣṭayedarkapatraistu samyaggajapuṭe pacet / | Context |
| RCint, 4, 22.0 |
| taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Context |
| RCint, 4, 30.3 |
| dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // | Context |
| RCint, 5, 14.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Context |
| RCint, 6, 10.1 |
| snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / | Context |
| RCint, 6, 20.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Context |
| RCint, 6, 57.2 |
| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Context |
| RCint, 7, 48.1 |
| arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ / | Context |
| RCint, 8, 47.2 |
| nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // | Context |
| RCint, 8, 165.1 |
| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Context |
| RCūM, 12, 59.1 |
| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ / | Context |
| RCūM, 14, 136.1 |
| satālenārkadugdhena liptvā vaṅgadalānyatha / | Context |
| RCūM, 16, 42.1 |
| guñjāmātro rasendro'yam arkavāriniṣevitam / | Context |
| RCūM, 4, 47.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Context |
| RCūM, 9, 13.2 |
| nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ // | Context |
| RHT, 14, 13.1 |
| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Context |
| RHT, 18, 27.1 |
| tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / | Context |
| RHT, 5, 19.2 |
| snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // | Context |
| RMañj, 3, 13.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Context |
| RMañj, 3, 46.1 |
| dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / | Context |
| RMañj, 5, 14.2 |
| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ // | Context |
| RMañj, 5, 20.2 |
| arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // | Context |
| RMañj, 5, 27.2 |
| snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // | Context |
| RMañj, 5, 48.1 |
| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / | Context |
| RMañj, 6, 127.1 |
| samabhāgāni caitāni hyarkakṣīreṇa bhāvayet / | Context |
| RMañj, 6, 224.2 |
| śilājatvarkamūlaṃ tu kadalīkandacitrakam // | Context |
| RMañj, 6, 235.2 |
| jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Context |
| RMañj, 6, 291.1 |
| svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ / | Context |
| RMañj, 6, 333.2 |
| arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // | Context |
| RPSudh, 2, 18.2 |
| arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // | Context |
| RPSudh, 2, 19.2 |
| arkamūlabhavenaiva kalkena parilepitā // | Context |
| RPSudh, 7, 59.2 |
| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // | Context |
| RRÅ, R.kh., 2, 16.2 |
| viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā // | Context |
| RRÅ, R.kh., 5, 7.1 |
| athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā / | Context |
| RRÅ, R.kh., 5, 33.2 |
| arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // | Context |
| RRÅ, R.kh., 5, 43.2 |
| snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // | Context |
| RRÅ, R.kh., 8, 11.1 |
| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu / | Context |
| RRÅ, R.kh., 8, 33.2 |
| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // | Context |
| RRÅ, R.kh., 8, 47.1 |
| snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / | Context |
| RRÅ, R.kh., 8, 90.2 |
| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Context |
| RRÅ, V.kh., 10, 10.2 |
| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Context |
| RRÅ, V.kh., 10, 48.1 |
| nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / | Context |
| RRÅ, V.kh., 12, 38.1 |
| arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / | Context |
| RRÅ, V.kh., 12, 42.2 |
| arkaḥ punarnavā śigruryavaciñcā hyanukramāt // | Context |
| RRÅ, V.kh., 12, 44.1 |
| arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / | Context |
| RRÅ, V.kh., 12, 45.1 |
| kadalī musalī śigrurvandhyāṅkollārkapīlukam / | Context |
| RRÅ, V.kh., 13, 26.1 |
| snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / | Context |
| RRÅ, V.kh., 13, 43.1 |
| sarvaṃ snuhyarkapayasā mardayeddivasatrayam / | Context |
| RRÅ, V.kh., 14, 62.1 |
| samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / | Context |
| RRÅ, V.kh., 15, 14.2 |
| karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // | Context |
| RRÅ, V.kh., 15, 54.2 |
| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Context |
| RRÅ, V.kh., 15, 106.2 |
| veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // | Context |
| RRÅ, V.kh., 17, 3.2 |
| snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet // | Context |
| RRÅ, V.kh., 17, 11.2 |
| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Context |
| RRÅ, V.kh., 17, 62.2 |
| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // | Context |
| RRÅ, V.kh., 2, 30.2 |
| mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // | Context |
| RRÅ, V.kh., 20, 10.1 |
| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Context |
| RRÅ, V.kh., 3, 10.1 |
| palāśāṅkolavijayā meghanādārkasarṣapāḥ / | Context |
| RRÅ, V.kh., 3, 28.2 |
| snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // | Context |
| RRÅ, V.kh., 6, 107.1 |
| tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / | Context |
| RRÅ, V.kh., 6, 110.2 |
| arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // | Context |
| RRÅ, V.kh., 6, 112.2 |
| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Context |
| RRÅ, V.kh., 7, 11.1 |
| snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / | Context |
| RRÅ, V.kh., 7, 12.3 |
| snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // | Context |
| RRÅ, V.kh., 7, 16.1 |
| snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / | Context |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Context |
| RRÅ, V.kh., 8, 7.1 |
| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / | Context |
| RRÅ, V.kh., 8, 80.2 |
| mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // | Context |
| RRÅ, V.kh., 8, 93.1 |
| arkāpāmārgakadalīkṣāramamlena lolitam / | Context |
| RRÅ, V.kh., 8, 114.1 |
| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Context |
| RRÅ, V.kh., 8, 134.1 |
| arkāpāmārgakadalībhasmatoyena lolayet / | Context |
| RRÅ, V.kh., 9, 7.2 |
| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Context |
| RRS, 10, 84.2 |
| nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ // | Context |
| RRS, 3, 43.1 |
| athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā / | Context |
| RRS, 4, 65.1 |
| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ / | Context |
| RRS, 5, 159.1 |
| satālenārkadugdhena liptvā vaṃgadalāni ca / | Context |
| RSK, 1, 11.2 |
| mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // | Context |
| RSK, 1, 12.1 |
| tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / | Context |
| RSK, 3, 9.1 |
| lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ / | Context |
| ŚdhSaṃh, 2, 11, 14.2 |
| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ // | Context |
| ŚdhSaṃh, 2, 11, 25.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Context |
| ŚdhSaṃh, 2, 11, 27.2 |
| arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // | Context |
| ŚdhSaṃh, 2, 11, 48.1 |
| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / | Context |
| ŚdhSaṃh, 2, 11, 62.1 |
| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Context |
| ŚdhSaṃh, 2, 11, 62.2 |
| veṣṭayedarkapatraiśca samyaggajapuṭe pacet // | Context |
| ŚdhSaṃh, 2, 12, 19.2 |
| arkasehuṇḍadhattūralāṅgalīkaravīrakam // | Context |
| ŚdhSaṃh, 2, 12, 52.1 |
| tato nītvārkadugdhena vajrīdugdhena saptadhā / | Context |
| ŚdhSaṃh, 2, 12, 132.2 |
| arkamūlakaṣāyaṃ tu satryūṣam anupāyayet // | Context |
| ŚdhSaṃh, 2, 12, 196.2 |
| jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Context |
| ŚdhSaṃh, 2, 12, 262.2 |
| svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ // | Context |