| BhPr, 2, 3, 108.2 |
| mātuluṅgadravair vātha jambīrasya dravaiḥ pacet // | Context |
| RAdhy, 1, 109.2 |
| pratyahaṃ mātuliṅgaiś ca navyair mukham // | Context |
| RAdhy, 1, 139.1 |
| mātuliṅgakanakasyāpi vārkatoyena mardayet / | Context |
| RArṇ, 11, 132.1 |
| sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ / | Context |
| RArṇ, 11, 183.2 |
| peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // | Context |
| RArṇ, 12, 110.1 |
| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / | Context |
| RArṇ, 12, 111.2 |
| mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // | Context |
| RArṇ, 12, 230.2 |
| viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // | Context |
| RArṇ, 12, 319.1 |
| mardayet khallapāṣāṇe mātuluṅgarasena ca / | Context |
| RArṇ, 12, 375.2 |
| mātuluṅge ca nāraṅge catuḥpañcasahasrakam // | Context |
| RArṇ, 14, 109.2 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Context |
| RArṇ, 14, 114.0 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Context |
| RArṇ, 15, 42.2 |
| mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / | Context |
| RArṇ, 15, 57.2 |
| marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 16, 100.2 |
| sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam // | Context |
| RArṇ, 17, 23.1 |
| mardayenmātuluṅgena nāgapattrāṇi lepayet / | Context |
| RArṇ, 17, 36.2 |
| mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // | Context |
| RArṇ, 17, 37.2 |
| mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet // | Context |
| RArṇ, 17, 38.2 |
| mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // | Context |
| RArṇ, 17, 68.2 |
| saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam // | Context |
| RArṇ, 17, 124.2 |
| athavā mātuluṅgāmle rājāvartakamākṣikam // | Context |
| RArṇ, 6, 27.2 |
| mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet / | Context |
| RArṇ, 7, 102.1 |
| mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Context |
| RCint, 5, 6.2 |
| mardayenmātuluṅgāmlai ruvutailena bhāvayet / | Context |
| RCint, 5, 9.2 |
| mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // | Context |
| RCint, 5, 12.2 |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // | Context |
| RCint, 6, 33.1 |
| mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet / | Context |
| RCint, 7, 104.2 |
| mātuluṅgarasairvāpi jambīrotthadraveṇa vā // | Context |
| RCūM, 10, 104.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Context |
| RCūM, 10, 133.2 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // | Context |
| RCūM, 10, 134.2 |
| eraṇḍatailagavyājyairmātuluṅgarasena ca // | Context |
| RCūM, 11, 113.1 |
| sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā / | Context |
| RMañj, 5, 4.1 |
| mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Context |
| RRÅ, R.kh., 7, 23.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Context |
| RRÅ, R.kh., 7, 49.2 |
| cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam / | Context |
| RRÅ, R.kh., 8, 8.2 |
| bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā // | Context |
| RRÅ, V.kh., 13, 37.3 |
| gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā / | Context |
| RRÅ, V.kh., 14, 51.2 |
| mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet // | Context |
| RRÅ, V.kh., 15, 28.2 |
| peṣayenmātuluṃgāmlaistena kalkena lepayet // | Context |
| RRÅ, V.kh., 15, 32.2 |
| pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha // | Context |
| RRÅ, V.kh., 16, 101.2 |
| peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet // | Context |
| RRÅ, V.kh., 18, 167.1 |
| sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam / | Context |
| RRÅ, V.kh., 19, 76.1 |
| cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet / | Context |
| RRÅ, V.kh., 2, 7.2 |
| cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam // | Context |
| RRÅ, V.kh., 20, 63.2 |
| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Context |
| RRÅ, V.kh., 20, 115.1 |
| tṛṇajyotīyamūlena mātuliṃgarasena ca / | Context |
| RRÅ, V.kh., 20, 142.1 |
| tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca / | Context |
| RRÅ, V.kh., 3, 47.2 |
| mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet / | Context |
| RRÅ, V.kh., 3, 80.1 |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / | Context |
| RRÅ, V.kh., 3, 121.1 |
| mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet / | Context |
| RRÅ, V.kh., 4, 87.2 |
| mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai // | Context |
| RRÅ, V.kh., 4, 113.1 |
| mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / | Context |
| RRÅ, V.kh., 4, 161.1 |
| tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai / | Context |
| RRÅ, V.kh., 5, 16.1 |
| mātuluṅgadravairmardya tena patrāṇi lepayet / | Context |
| RRÅ, V.kh., 6, 12.1 |
| pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / | Context |
| RRÅ, V.kh., 6, 76.3 |
| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Context |
| RRÅ, V.kh., 7, 51.2 |
| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // | Context |
| RRÅ, V.kh., 7, 75.1 |
| tridinaṃ mātuluṅgāmlair etatkalkena lepayet / | Context |
| RRS, 11, 108.1 |
| ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ / | Context |
| RRS, 2, 79.1 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / | Context |
| RRS, 2, 80.1 |
| eraṇḍasnehagavyājair mātuluṅgarasena vā / | Context |
| RRS, 2, 113.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Context |
| RRS, 3, 157.1 |
| sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā / | Context |
| ŚdhSaṃh, 2, 11, 55.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Context |