| ÅK, 1, 26, 60.2 |
| mūṣā mūṣodarāviṣṭā ādyantasamavartulā // | Context |
| BhPr, 2, 3, 65.1 |
| yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare / | Context |
| RAdhy, 1, 253.1 |
| kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake / | Context |
| RArṇ, 11, 122.2 |
| kandodare sūraṇasya taṃ vinikṣipya sūtakam / | Context |
| RArṇ, 12, 107.2 |
| krauñcapādodare dattvā tato dadyāt puṭatrayam // | Context |
| RArṇ, 4, 7.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Context |
| RArṇ, 6, 86.1 |
| lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / | Context |
| RCint, 2, 25.1 |
| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Context |
| RCint, 3, 25.2 |
| ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // | Context |
| RCint, 3, 107.1 |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Context |
| RCint, 4, 36.1 |
| agastipuṣpaniryāsairmarditaḥ sūraṇodare / | Context |
| RCint, 4, 41.2 |
| jambīrodaramadhye tu dhānyarāśau nidhāpayet // | Context |
| RCint, 7, 57.1 |
| vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ / | Context |
| RCūM, 10, 89.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Context |
| RCūM, 10, 107.2 |
| liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // | Context |
| RCūM, 10, 122.2 |
| yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // | Context |
| RCūM, 10, 133.2 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // | Context |
| RCūM, 12, 61.2 |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // | Context |
| RCūM, 14, 68.1 |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / | Context |
| RCūM, 14, 102.1 |
| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Context |
| RCūM, 15, 49.2 |
| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Context |
| RCūM, 5, 62.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / | Context |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Context |
| RHT, 14, 14.1 |
| bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam / | Context |
| RHT, 18, 58.2 |
| paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // | Context |
| RHT, 2, 10.2 |
| upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā // | Context |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Context |
| RKDh, 1, 1, 99.2 |
| sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // | Context |
| RMañj, 6, 48.1 |
| mardayettena kalkena tāmrapātrodaraṃ lipet / | Context |
| RMañj, 6, 49.2 |
| tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // | Context |
| RPSudh, 1, 57.1 |
| kanīyānudare chidraṃ chidre cāyasanālikām / | Context |
| RPSudh, 2, 32.1 |
| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Context |
| RPSudh, 4, 43.1 |
| yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Context |
| RRÅ, V.kh., 16, 92.1 |
| vajramūṣodaraṃ tena lepayetsarvato'ṅgulam / | Context |
| RRÅ, V.kh., 17, 14.2 |
| kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // | Context |
| RRÅ, V.kh., 19, 93.2 |
| śuṣkasya vaṃśanālasya sthūlasya tena codaram // | Context |
| RRÅ, V.kh., 19, 110.1 |
| taccūrṇamikṣudaṇḍasya kṛtanālasya codare / | Context |
| RRÅ, V.kh., 20, 28.2 |
| vajramūṣodare cātha tena kalkena lepya vai // | Context |
| RRÅ, V.kh., 20, 53.2 |
| kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // | Context |
| RRÅ, V.kh., 20, 55.1 |
| kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet / | Context |
| RRÅ, V.kh., 6, 112.1 |
| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / | Context |
| RRÅ, V.kh., 8, 76.2 |
| tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // | Context |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Context |
| RRS, 2, 79.1 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / | Context |
| RRS, 2, 94.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Context |
| RRS, 2, 116.2 |
| kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / | Context |
| RRS, 2, 157.1 |
| yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / | Context |
| RRS, 4, 67.2 |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // | Context |
| RRS, 4, 69.2 |
| jambīrodaramadhye tu dhānyarāśau vinikṣipet / | Context |
| RRS, 5, 64.2 |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare // | Context |
| RRS, 5, 110.2 |
| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Context |
| RRS, 9, 65.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām / | Context |
| ŚdhSaṃh, 2, 12, 46.1 |
| mardayellepayettena tāmrapātrodaraṃ bhiṣak / | Context |
| ŚdhSaṃh, 2, 12, 48.2 |
| tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak // | Context |
| ŚdhSaṃh, 2, 12, 176.2 |
| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Context |