| ÅK, 2, 1, 286.2 |
| gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // | Context |
| RArṇ, 7, 53.2 |
| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // | Context |
| RArṇ, 7, 88.0 |
| kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // | Context |
| RājNigh, 13, 156.2 |
| chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // | Context |
| RājNigh, 13, 165.1 |
| svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / | Context |
| RājNigh, 13, 167.2 |
| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // | Context |
| RājNigh, 13, 170.1 |
| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Context |
| RājNigh, 13, 176.1 |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Context |
| RājNigh, 13, 183.1 |
| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Context |
| RājNigh, 13, 187.1 |
| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Context |
| RājNigh, 13, 192.1 |
| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Context |
| RājNigh, 13, 194.1 |
| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Context |
| RājNigh, 13, 214.1 |
| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / | Context |
| RCūM, 10, 138.1 |
| guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / | Context |
| RCūM, 12, 4.2 |
| śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // | Context |
| RCūM, 12, 11.1 |
| pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / | Context |
| RCūM, 12, 45.1 |
| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Context |
| RCūM, 12, 48.2 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Context |
| RCūM, 12, 52.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Context |
| RCūM, 14, 17.2 |
| jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Context |
| RCūM, 14, 41.1 |
| sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / | Context |
| RCūM, 14, 153.1 |
| raktaṃ tajjāyate bhasma kapotacchāyameva ca / | Context |
| RHT, 8, 1.1 |
| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Context |
| RPSudh, 5, 70.2 |
| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // | Context |
| RPSudh, 7, 4.1 |
| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Context |
| RPSudh, 7, 5.2 |
| māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // | Context |
| RPSudh, 7, 42.1 |
| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Context |
| RPSudh, 7, 46.1 |
| dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / | Context |
| RRÅ, V.kh., 13, 79.2 |
| gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet // | Context |
| RRS, 2, 84.1 |
| guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / | Context |
| RRS, 2, 138.1 |
| capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / | Context |
| RRS, 3, 109.2 |
| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // | Context |
| RRS, 4, 10.1 |
| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Context |
| RRS, 4, 18.1 |
| pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / | Context |
| RRS, 4, 50.1 |
| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Context |
| RRS, 4, 54.1 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Context |
| RRS, 4, 58.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Context |
| RRS, 5, 15.3 |
| jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Context |
| RRS, 5, 43.1 |
| sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam / | Context |
| RRS, 5, 141.0 |
| pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // | Context |
| RRS, 5, 178.1 |
| raktaṃ tajjāyate bhasma kapotacchāyameva vā / | Context |