| BhPr, 2, 3, 17.2 |
| punardhamedatitarāṃ yathā kalko vilīyate / | Context |
| RCūM, 10, 91.2 |
| vilīne gandhake kṣiptvā jārayet triguṇālakam // | Context |
| RCūM, 10, 100.3 |
| salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Context |
| RCūM, 10, 139.1 |
| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / | Context |
| RHT, 18, 18.1 |
| sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ / | Context |
| RPSudh, 5, 109.2 |
| udake ca vilīyeta tacchuddhaṃ ca vidhīyate // | Context |
| RRS, 2, 85.1 |
| mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / | Context |
| RRS, 2, 98.2 |
| vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // | Context |
| RRS, 2, 107.2 |
| salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Context |
| ŚdhSaṃh, 2, 11, 16.1 |
| punardhamedatitarāṃ yathā kalko vilīyate / | Context |