| BhPr, 1, 8, 40.2 |
| aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu // | Context |
| BhPr, 1, 8, 40.2 |
| aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu // | Context |
| RAdhy, 1, 13.1 |
| sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / | Context |
| RAdhy, 1, 23.1 |
| yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / | Context |
| RAdhy, 1, 24.1 |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Context |
| RAdhy, 1, 25.1 |
| doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / | Context |
| RAdhy, 1, 41.2 |
| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Context |
| RAdhy, 1, 49.2 |
| itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // | Context |
| RAdhy, 1, 55.2 |
| sūkṣmadoṣā vilīyate mūrchitotthitapātane // | Context |
| RArṇ, 10, 31.1 |
| pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / | Context |
| RArṇ, 10, 44.1 |
| vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam / | Context |
| RArṇ, 10, 48.2 |
| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Context |
| RArṇ, 10, 49.1 |
| saptavāraṃ kākamācyā gatadoṣaṃ vimardayet / | Context |
| RArṇ, 10, 49.2 |
| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // | Context |
| RArṇ, 10, 50.0 |
| kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // | Context |
| RArṇ, 11, 73.1 |
| rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu / | Context |
| RArṇ, 11, 109.1 |
| sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / | Context |
| RArṇ, 12, 138.2 |
| sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // | Context |
| RArṇ, 5, 23.2 |
| doṣān haranti yogena dhātūnāṃ pāradasya ca // | Context |
| RArṇ, 6, 13.2 |
| tridinaṃ svedayed devi jāyate doṣavarjitam // | Context |
| RArṇ, 7, 109.2 |
| eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // | Context |
| RArṇ, 8, 2.3 |
| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Context |
| RCint, 3, 10.1 |
| maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Context |
| RCint, 3, 11.1 |
| triphalākanyakātoyair viṣadoṣopaśāntaye / | Context |
| RCint, 3, 12.3 |
| evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / | Context |
| RCint, 3, 14.3 |
| doṣaśeṣāpanuttyarthamidaṃ svedanamucyate // | Context |
| RCint, 3, 29.2 |
| tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // | Context |
| RCūM, 14, 97.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Context |
| RCūM, 14, 98.1 |
| ciñcāphaladalakvāthādayo doṣamudasyati / | Context |
| RCūM, 14, 153.2 |
| nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam // | Context |
| RCūM, 14, 154.2 |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Context |
| RCūM, 15, 26.1 |
| etān sūtagatān doṣān pañca sapta ca kañcukāḥ / | Context |
| RCūM, 15, 27.1 |
| dvādaśaitān mahādoṣān apanīya rasaṃ dadet / | Context |
| RCūM, 15, 31.2 |
| sarvadoṣavinirmukto rasarājaḥ prajāyate // | Context |
| RCūM, 15, 35.2 |
| rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate // | Context |
| RCūM, 15, 41.2 |
| darpaṃ muñcati ca kṣipramiti doṣaviśodhanam // | Context |
| RCūM, 15, 58.2 |
| sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // | Context |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Context |
| RCūM, 5, 27.2 |
| pātanaiśca vinā sūto na tarāṃ doṣamujhati // | Context |
| RCūM, 5, 28.1 |
| tribhirevordhvapātaiśca kasmāddoṣānna mucyate / | Context |
| RHT, 2, 5.1 |
| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Context |
| RHT, 2, 8.2 |
| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Context |
| RHT, 2, 11.1 |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / | Context |
| RHT, 2, 13.1 |
| athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ / | Context |
| RMañj, 1, 16.1 |
| doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / | Context |
| RMañj, 1, 17.2 |
| malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // | Context |
| RMañj, 1, 21.2 |
| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Context |
| RMañj, 1, 23.1 |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / | Context |
| RMañj, 1, 23.2 |
| viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati // | Context |
| RMañj, 1, 26.1 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / | Context |
| RMañj, 5, 51.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context |
| RPSudh, 1, 29.1 |
| dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / | Context |
| RPSudh, 1, 29.3 |
| tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ // | Context |
| RPSudh, 1, 42.2 |
| mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam // | Context |
| RPSudh, 1, 47.2 |
| tridhā pātanamityuktaṃ rasadoṣavināśanam // | Context |
| RPSudh, 1, 62.2 |
| dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // | Context |
| RPSudh, 6, 91.2 |
| trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // | Context |
| RPSudh, 7, 52.2 |
| sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // | Context |
| RPSudh, 7, 53.0 |
| ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // | Context |
| RPSudh, 7, 54.1 |
| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / | Context |
| RRÅ, R.kh., 1, 12.1 |
| doṣahīno raso brahmā mūrchitastu janārdanaḥ / | Context |
| RRÅ, R.kh., 1, 27.2 |
| asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // | Context |
| RRÅ, R.kh., 1, 29.1 |
| gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate / | Context |
| RRÅ, R.kh., 1, 29.2 |
| doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // | Context |
| RRÅ, R.kh., 1, 30.1 |
| sākṣādamṛtamapyeṣa doṣayukto raso viṣam / | Context |
| RRÅ, R.kh., 1, 30.2 |
| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // | Context |
| RRÅ, R.kh., 2, 3.1 |
| athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam / | Context |
| RRÅ, R.kh., 9, 7.2 |
| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Context |
| RRÅ, R.kh., 9, 10.2 |
| secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // | Context |
| RRS, 10, 2.0 |
| muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // | Context |
| RRS, 11, 20.1 |
| viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ / | Context |
| RRS, 11, 23.0 |
| dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // | Context |
| RRS, 11, 35.2 |
| itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // | Context |
| RRS, 11, 36.2 |
| uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // | Context |
| RRS, 11, 43.0 |
| athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // | Context |
| RRS, 5, 104.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Context |
| RSK, 1, 12.2 |
| hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // | Context |
| ŚdhSaṃh, 2, 12, 12.2 |
| evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ // | Context |