| RArṇ, 7, 39.2 | 
	|   sudhāmapi tathāvāmat bhukta āśīviṣāmṛte / | Context | 
	| RCint, 4, 2.1 | 
	|   tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Context | 
	| RCint, 7, 65.3 | 
	|   etāni navaratnāni sadṛśāni sudhārasaiḥ // | Context | 
	| RCūM, 10, 73.3 | 
	|   hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context | 
	| RCūM, 10, 73.3 | 
	|   hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context | 
	| RCūM, 10, 141.2 | 
	|   duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi // | Context | 
	| RCūM, 14, 44.2 | 
	|   viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Context | 
	| RCūM, 14, 128.2 | 
	|   nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Context | 
	| RCūM, 15, 2.1 | 
	|   sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / | Context | 
	| RCūM, 15, 9.1 | 
	|   ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Context | 
	| RCūM, 15, 67.2 | 
	|   sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Context | 
	| RCūM, 16, 56.2 | 
	|   ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Context | 
	| RMañj, 2, 56.1 | 
	|   rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Context | 
	| RPSudh, 5, 69.2 | 
	|   sudhāyukte viṣe vānte parvate marutāhvaye // | Context | 
	| RPSudh, 5, 74.2 | 
	|   sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Context | 
	| RPSudh, 5, 74.2 | 
	|   sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Context | 
	| RPSudh, 7, 35.2 | 
	|   rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // | Context | 
	| RRS, 2, 87.2 | 
	|   duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // | Context | 
	| RRS, 2, 121.2 | 
	|   hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context | 
	| RRS, 2, 121.2 | 
	|   hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context | 
	| RRS, 5, 48.2 | 
	|   viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Context |