| BhPr, 1, 8, 175.2 |
| napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ // | Context |
| RArṇ, 1, 2.2 |
| nānādrumalatākīrṇe guptasambandhavarjite // | Context |
| RArṇ, 10, 44.1 |
| vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam / | Context |
| RArṇ, 12, 18.0 |
| tena bhakṣitamātreṇa valīpalitavarjitaḥ // | Context |
| RArṇ, 12, 294.2 |
| jīved varṣasahasraṃ tu valīpalitavarjitaḥ // | Context |
| RArṇ, 12, 301.2 |
| ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // | Context |
| RArṇ, 12, 306.3 |
| māsamātraprayogeṇa valīpalitavarjitaḥ // | Context |
| RArṇ, 12, 321.1 |
| upayuñjīta māsaikaṃ valīpalitavarjitaḥ / | Context |
| RArṇ, 12, 361.2 |
| bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Context |
| RArṇ, 14, 56.2 |
| vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // | Context |
| RArṇ, 15, 130.3 |
| varṣeṇaikena sa bhavet valīpalitavarjitaḥ // | Context |
| RArṇ, 6, 13.2 |
| tridinaṃ svedayed devi jāyate doṣavarjitam // | Context |
| RCint, 3, 184.2 |
| pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // | Context |
| RCint, 5, 13.2 |
| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Context |
| RCint, 7, 119.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Context |
| RCūM, 11, 113.2 |
| trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Context |
| RCūM, 14, 71.1 |
| etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / | Context |
| RCūM, 16, 49.1 |
| kandarpadarpajidrūpe pāpasantāpavarjitaḥ / | Context |
| RMañj, 1, 26.1 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / | Context |
| RMañj, 3, 97.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Context |
| RMañj, 6, 54.2 |
| sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // | Context |
| RPSudh, 1, 62.2 |
| dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // | Context |
| RPSudh, 2, 100.1 |
| kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ / | Context |
| RPSudh, 6, 91.2 |
| trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // | Context |
| RRÅ, R.kh., 2, 9.2 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ // | Context |
| RRÅ, R.kh., 2, 14.1 |
| taṃ sūtaṃ yojayedyoge saptakañcukavarjitam / | Context |
| RRÅ, R.kh., 5, 22.1 |
| napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ / | Context |
| RRÅ, V.kh., 3, 81.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Context |
| RRS, 3, 157.2 |
| trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Context |
| RSK, 1, 12.2 |
| hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // | Context |