| ÅK, 2, 1, 194.1 |
| pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / | Context |
| RājNigh, 13, 13.2 |
| tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // | Context |
| RājNigh, 13, 13.2 |
| tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // | Context |
| RCint, 3, 40.0 |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Context |
| RCūM, 11, 78.1 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / | Context |
| RCūM, 11, 78.3 |
| vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // | Context |
| RCūM, 11, 87.2 |
| pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // | Context |
| RCūM, 12, 20.2 |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Context |
| RCūM, 12, 20.2 |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Context |
| RCūM, 14, 26.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // | Context |
| RCūM, 14, 26.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // | Context |
| RMañj, 6, 74.1 |
| śītajvare dāhapūrve gulme śūle tridoṣaje / | Context |
| RMañj, 6, 87.1 |
| śītapūrve dāhapūrve viṣame satatajvare / | Context |
| RMañj, 6, 87.1 |
| śītapūrve dāhapūrve viṣame satatajvare / | Context |
| RMañj, 6, 303.2 |
| yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet // | Context |
| RPSudh, 5, 103.2 |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // | Context |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Context |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Context |
| RPSudh, 7, 23.2 |
| aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // | Context |
| RRÅ, R.kh., 3, 1.1 |
| athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate / | Context |
| RRÅ, R.kh., 5, 21.1 |
| pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ / | Context |
| RRÅ, V.kh., 14, 28.1 |
| athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam / | Context |
| RRÅ, V.kh., 15, 46.2 |
| catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt // | Context |
| RRÅ, V.kh., 18, 87.1 |
| samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam / | Context |
| RRÅ, V.kh., 18, 136.1 |
| anena cāṣṭamāṃśena pūrvaliptāni lepayet / | Context |
| RRÅ, V.kh., 18, 138.1 |
| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Context |
| RRÅ, V.kh., 19, 78.1 |
| pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / | Context |
| RRS, 2, 91.2 |
| tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // | Context |
| RRS, 2, 91.2 |
| tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // | Context |
| RRS, 2, 102.3 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // | Context |
| RRS, 3, 48.3 |
| pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // | Context |
| RRS, 3, 52.0 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // | Context |
| RRS, 5, 21.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Context |
| RRS, 5, 21.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Context |
| ŚdhSaṃh, 2, 12, 55.1 |
| dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau / | Context |
| ŚdhSaṃh, 2, 12, 161.1 |
| navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet / | Context |