| BhPr, 1, 8, 1.2 | 
	| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Context | 
	| BhPr, 1, 8, 36.1 | 
	| sīsaṃ bradhnaṃ ca vapraṃ ca yogeṣṭaṃ nāganāmakam / | Context | 
	| BhPr, 1, 8, 36.2 | 
	| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context | 
	| BhPr, 1, 8, 76.2 | 
	| sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam // | Context | 
	| BhPr, 1, 8, 76.2 | 
	| sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam // | Context | 
	| BhPr, 2, 3, 87.0 | 
	| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context | 
	| KaiNigh, 2, 18.2 | 
	| śīśaṃ bahumalaṃ nāgamuragaṃ bhujagaṃ guru // | Context | 
	| MPālNigh, 4, 13.1 | 
	| sīsaṃ dhātumalaṃ nāgamuragaṃ paripiṣṭakam / | Context | 
	| MPālNigh, 4, 13.3 | 
	| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context | 
	| RArṇ, 11, 57.1 | 
	| hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet / | Context | 
	| RājNigh, 13, 1.1 | 
	| trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā / | Context | 
	| RājNigh, 13, 24.1 | 
	| sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam / | Context | 
	| RājNigh, 13, 26.1 | 
	| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Context | 
	| RCūM, 10, 90.1 | 
	| ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / | Context | 
	| RCūM, 10, 138.1 | 
	| guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / | Context | 
	| RCūM, 14, 32.2 | 
	| tatra rūpyaṃ vinikṣipya samasīsasamanvitam // | Context | 
	| RCūM, 14, 33.1 | 
	| jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / | Context | 
	| RCūM, 14, 145.2 | 
	| pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Context | 
	| RCūM, 14, 149.1 | 
	| bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / | Context | 
	| RCūM, 14, 154.1 | 
	| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Context | 
	| RCūM, 14, 201.1 | 
	| tatra prādeśike gartte sīsapātraṃ nidhāya ca / | Context | 
	| RCūM, 14, 202.2 | 
	| ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // | Context | 
	| RCūM, 4, 49.2 | 
	| iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam // | Context | 
	| RPSudh, 4, 24.2 | 
	| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // | Context | 
	| RPSudh, 5, 95.2 | 
	| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // | Context | 
	| RPSudh, 5, 128.2 | 
	| tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ // | Context | 
	| RRÅ, R.kh., 8, 90.2 | 
	| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Context | 
	| RRÅ, V.kh., 5, 47.2 | 
	| ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // | Context | 
	| RRS, 2, 95.1 | 
	| ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / | Context | 
	| RRS, 3, 1.1 | 
	| gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / | Context | 
	| RRS, 5, 32.2 | 
	| tatra rūpyaṃ vinikṣipya samasīsasamanvitam // | Context | 
	| RRS, 5, 33.1 | 
	| jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / | Context | 
	| RRS, 5, 170.2 | 
	| pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Context | 
	| RRS, 5, 174.1 | 
	| bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / | Context | 
	| RRS, 5, 179.1 | 
	| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Context |