| BhPr, 1, 8, 18.2 | 
	| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Context | 
	| BhPr, 2, 3, 43.2 | 
	| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // | Context | 
	| RArṇ, 12, 191.2 | 
	| kāniciccandratulyāni vyomabhāsāni kānicit / | Context | 
	| RArṇ, 12, 191.3 | 
	| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Context | 
	| RArṇ, 12, 192.2 | 
	| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Context | 
	| RArṇ, 12, 195.2 | 
	| candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / | Context | 
	| RArṇ, 12, 195.3 | 
	| saptarātraprayogeṇa candravannirmalo bhavet // | Context | 
	| RArṇ, 12, 265.1 | 
	| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Context | 
	| RArṇ, 12, 305.2 | 
	| kartā hartā svayaṃ siddho jīveccandrārkatārakam // | Context | 
	| RArṇ, 12, 317.2 | 
	| nīlakuñcitakeśaśca jīveccandrārkatārakam // | Context | 
	| RArṇ, 12, 335.2 | 
	| yāvaccandrārkajīvitvam anantabalavīryavān // | Context | 
	| RArṇ, 14, 26.2 | 
	| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Context | 
	| RArṇ, 15, 35.2 | 
	| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Context | 
	| RArṇ, 16, 85.1 | 
	| sevante candravadanāḥ sarvābharaṇabhūṣitāḥ / | Context | 
	| RājNigh, 13, 211.2 | 
	| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Context | 
	| RCint, 8, 94.2 | 
	| patanti candratārāśca mithyā cedahamabruvam // | Context | 
	| RCūM, 10, 69.2 | 
	| rasāyanavidhānena jīveccandrārkatārakam // | Context | 
	| RPSudh, 2, 99.1 | 
	| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Context | 
	| RRÅ, V.kh., 1, 40.1 | 
	| sumuhūrte sunakṣatre candratārābalānvite / | Context | 
	| RRÅ, V.kh., 18, 133.1 | 
	| avadhyo devadaityānāṃ yāvaccandrārkamedinī / | Context | 
	| RRÅ, V.kh., 8, 8.2 | 
	| tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // | Context | 
	| RRS, 2, 97.2 | 
	| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Context | 
	| RRS, 9, 81.2 | 
	| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Context | 
	| ŚdhSaṃh, 2, 12, 73.1 | 
	| site pakṣe jāte candrabale tathā / | Context |