| RCint, 3, 159.2 |
| no preview | Context |
| RCūM, 10, 22.2 |
| paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam // | Context |
| RCūM, 10, 93.1 |
| sarvamekatra saṃcūrṇya paṭena parigālya ca / | Context |
| RCūM, 14, 142.2 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // | Context |
| RCūM, 14, 201.2 |
| paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret // | Context |
| RHT, 16, 6.1 |
| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Context |
| RHT, 16, 7.2 |
| tailārdrapaṭena tato bījaṃ prakṣipya samakālam // | Context |
| RHT, 18, 8.1 |
| tattailārdrapaṭena sthagayet palalena bhasmanā vāpi / | Context |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Context |
| RPSudh, 1, 126.1 |
| paṭena gālitaṃ kṛtvā tailamadhye niyojayet / | Context |
| RPSudh, 6, 65.3 |
| vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // | Context |
| RRĂ…, V.kh., 19, 100.2 |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Context |
| RRS, 2, 100.1 |
| sarvamekatra saṃcūrṇya paṭena parigālya ca / | Context |
| RRS, 5, 167.1 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam / | Context |