| ÅK, 2, 1, 296.2 |
| nāśayed viṣakāsārtisarvanetrāmayāpaham // | Context |
| ÅK, 2, 1, 345.2 |
| ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet // | Context |
| KaiNigh, 2, 63.1 |
| netrārtikuṣṭhavisarpaviṣapittakaphapraṇut / | Context |
| MPālNigh, 4, 65.2 |
| paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ / | Context |
| RājNigh, 13, 30.2 |
| śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // | Context |
| RājNigh, 13, 42.2 |
| paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut // | Context |
| RājNigh, 13, 66.2 |
| bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // | Context |
| RājNigh, 13, 76.1 |
| sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu / | Context |
| RājNigh, 13, 83.2 |
| bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // | Context |
| RājNigh, 13, 92.2 |
| nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // | Context |
| RājNigh, 13, 100.2 |
| kaphakāsārtihārī ca jantukrimiharo laghuḥ // | Context |
| RājNigh, 13, 201.1 |
| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / | Context |
| RCint, 8, 177.2 |
| ārtirbhavatu navāntre kūjati bhoktavyamavyājam // | Context |
| RCūM, 10, 94.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Context |
| RCūM, 11, 20.2 |
| kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām // | Context |
| RCūM, 11, 74.1 |
| vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt / | Context |
| RCūM, 11, 74.1 |
| vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt / | Context |
| RCūM, 11, 93.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / | Context |
| RCūM, 12, 7.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / | Context |
| RCūM, 14, 79.2 |
| gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // | Context |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Context |
| RCūM, 15, 25.1 |
| kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Context |
| RPSudh, 6, 52.2 |
| grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam // | Context |
| RPSudh, 6, 59.2 |
| gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // | Context |
| RRS, 2, 101.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Context |
| RRS, 3, 33.1 |
| kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām / | Context |
| RRS, 3, 118.2 |
| vraṇodāvartaśūlārtigulmaplīhagudārtinut // | Context |
| RRS, 3, 118.2 |
| vraṇodāvartaśūlārtigulmaplīhagudārtinut // | Context |
| RRS, 3, 129.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / | Context |
| RRS, 4, 13.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / | Context |
| RRS, 5, 72.2 |
| gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // | Context |
| RRS, 5, 96.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Context |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Context |
| ŚdhSaṃh, 2, 12, 293.1 |
| śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / | Context |