| ÅK, 1, 26, 51.1 |
| iṣṭikāyantram etatsyādgandhakaṃ tena jārayet / | Context |
| ÅK, 1, 26, 90.1 |
| somānalamidaṃ proktaṃ jārayedgaganādikam / | Context |
| RAdhy, 1, 119.2 |
| palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam // | Context |
| RAdhy, 1, 120.1 |
| sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / | Context |
| RAdhy, 1, 132.2 |
| viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // | Context |
| RAdhy, 1, 133.1 |
| evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / | Context |
| RAdhy, 1, 148.2 |
| sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // | Context |
| RAdhy, 1, 152.2 |
| sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // | Context |
| RAdhy, 1, 153.2 |
| raktatāpādanārthaṃ ca himarājiṃ ca jārayet // | Context |
| RAdhy, 1, 155.2 |
| sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // | Context |
| RAdhy, 1, 165.2 |
| sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // | Context |
| RAdhy, 1, 168.2 |
| jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // | Context |
| RAdhy, 1, 177.1 |
| tasmāt sarvaprayatnena jāritaṃ mārayedrasam / | Context |
| RAdhy, 1, 180.2 |
| kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // | Context |
| RAdhy, 1, 181.2 |
| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet // | Context |
| RAdhy, 1, 183.1 |
| ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / | Context |
| RAdhy, 1, 185.1 |
| athavā nirmuṣaṃ cemaṃ viḍayogena jārayet / | Context |
| RAdhy, 1, 193.1 |
| jārye tu jārite sūte vastreṇa gālite sati / | Context |
| RAdhy, 1, 193.1 |
| jārye tu jārite sūte vastreṇa gālite sati / | Context |
| RAdhy, 1, 194.1 |
| punarjāritajārye tu vastrān niḥśeṣanirgate / | Context |
| RAdhy, 1, 194.1 |
| punarjāritajārye tu vastrān niḥśeṣanirgate / | Context |
| RAdhy, 1, 195.2 |
| saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // | Context |
| RAdhy, 1, 202.1 |
| jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate / | Context |
| RAdhy, 1, 230.2 |
| catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt // | Context |
| RAdhy, 1, 237.1 |
| piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / | Context |
| RAdhy, 1, 242.2 |
| tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // | Context |
| RAdhy, 1, 267.1 |
| evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā / | Context |
| RAdhy, 1, 287.2 |
| thūthāviḍena sampiṣya rase jārayate sudhīḥ // | Context |
| RArṇ, 10, 22.1 |
| aniyamya yadā sūtaṃ jārayet kāñjikāśaye / | Context |
| RArṇ, 11, 3.2 |
| yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // | Context |
| RArṇ, 11, 5.1 |
| yāvaddināni vahnistho jāryate dhāryate rasaḥ / | Context |
| RArṇ, 11, 8.1 |
| gaganaṃ jārayedādau sarvasattvamataḥ param / | Context |
| RArṇ, 11, 19.2 |
| mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // | Context |
| RArṇ, 11, 35.2 |
| navavāraṃ tato devi lohapātre tu jārayet // | Context |
| RArṇ, 11, 48.2 |
| tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // | Context |
| RArṇ, 11, 60.2 |
| jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // | Context |
| RArṇ, 11, 62.1 |
| krameṇānena deveśi jāryate divasais tribhiḥ / | Context |
| RArṇ, 11, 70.1 |
| ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet / | Context |
| RArṇ, 11, 78.2 |
| vṛddho vidhyati lohāni jāritaḥ sārito'thavā // | Context |
| RArṇ, 11, 81.2 |
| anena kramayogena sarvasattvāni jārayet // | Context |
| RArṇ, 11, 83.2 |
| athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet // | Context |
| RArṇ, 11, 84.1 |
| mākṣikaṃ sattvamādāya pādāṃśena tu jārayet / | Context |
| RArṇ, 11, 89.2 |
| viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // | Context |
| RArṇ, 11, 96.2 |
| tribhāgasāritaṃ kṛtvā punastatraiva jārayet // | Context |
| RArṇ, 11, 97.1 |
| jāritaḥ sāritaścaiva punarjāritasāritaḥ / | Context |
| RArṇ, 11, 97.1 |
| jāritaḥ sāritaścaiva punarjāritasāritaḥ / | Context |
| RArṇ, 11, 111.1 |
| tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet / | Context |
| RArṇ, 11, 111.2 |
| kāñcanaṃ jārayet paścāt viḍayogena pārvati // | Context |
| RArṇ, 11, 118.2 |
| tato garbhe patatyāśu jārayet tat sukhena tu // | Context |
| RArṇ, 11, 120.3 |
| taṃ grāsadvādaśāṃśena kacchapena tu jārayet // | Context |
| RArṇ, 11, 122.3 |
| puṭettu jāritastāvat yāvat kando na dahyate // | Context |
| RArṇ, 11, 125.0 |
| tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // | Context |
| RArṇ, 11, 131.2 |
| yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ // | Context |
| RArṇ, 11, 140.1 |
| mūṣāmadhyasthite tasmin punastenaiva jārayet / | Context |
| RArṇ, 11, 140.2 |
| dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // | Context |
| RArṇ, 11, 145.2 |
| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Context |
| RArṇ, 11, 146.2 |
| sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // | Context |
| RArṇ, 11, 148.1 |
| kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet / | Context |
| RArṇ, 11, 151.1 |
| jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / | Context |
| RArṇ, 11, 153.1 |
| ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / | Context |
| RArṇ, 11, 153.2 |
| samaṃ hema daśāṃśena vajraratnāni jārayet // | Context |
| RArṇ, 11, 154.1 |
| sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ / | Context |
| RArṇ, 11, 156.2 |
| uttarottaravṛddhyā tu jārayet tatra pannagam // | Context |
| RArṇ, 11, 157.1 |
| kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu / | Context |
| RArṇ, 11, 158.2 |
| jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // | Context |
| RArṇ, 11, 160.2 |
| jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // | Context |
| RArṇ, 11, 162.2 |
| rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // | Context |
| RArṇ, 11, 191.2 |
| tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam // | Context |
| RArṇ, 11, 191.2 |
| tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam // | Context |
| RArṇ, 11, 193.2 |
| cārayedrasarājasya jārayet kanakānvitaiḥ // | Context |
| RArṇ, 12, 5.2 |
| āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // | Context |
| RArṇ, 12, 6.3 |
| yantre vidyādhare devi gaganaṃ tatra jārayet // | Context |
| RArṇ, 12, 14.1 |
| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Context |
| RArṇ, 12, 57.1 |
| candrahema varārohe samaṃ jārayate yadi / | Context |
| RArṇ, 12, 62.1 |
| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / | Context |
| RArṇ, 12, 66.2 |
| jārayedgandhakaṃ sā tu jārayet sāpi tālakam // | Context |
| RArṇ, 12, 66.2 |
| jārayedgandhakaṃ sā tu jārayet sāpi tālakam // | Context |
| RArṇ, 12, 67.1 |
| kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / | Context |
| RArṇ, 12, 67.2 |
| pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / | Context |
| RArṇ, 12, 68.1 |
| jārayetsarvalohāni sattvānyapi ca pācayet / | Context |
| RArṇ, 12, 86.1 |
| niśācararase jāryaṃ narajīvena jārayet / | Context |
| RArṇ, 12, 86.1 |
| niśācararase jāryaṃ narajīvena jārayet / | Context |
| RArṇ, 12, 91.2 |
| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 12, 172.2 |
| raktacandanasaṃyuktaṃ sarvalohāni jārayet // | Context |
| RArṇ, 12, 199.1 |
| tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / | Context |
| RArṇ, 12, 339.1 |
| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / | Context |
| RArṇ, 12, 340.2 |
| tadbhasma sūtake jāryaṃ rasendrasya same samam // | Context |
| RArṇ, 12, 341.1 |
| tena sūtakajīrṇena vajraratnaṃ tu jārayet / | Context |
| RArṇ, 12, 342.1 |
| tadbhasma jārayate sūte triguṇe tu surārcite / | Context |
| RArṇ, 13, 3.1 |
| abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / | Context |
| RArṇ, 14, 44.1 |
| jārayitvā rasaṃ taddhi punastenaiva jārayet / | Context |
| RArṇ, 14, 44.1 |
| jārayitvā rasaṃ taddhi punastenaiva jārayet / | Context |
| RArṇ, 14, 70.1 |
| ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / | Context |
| RArṇ, 14, 105.2 |
| tadbhasma jārayet paścāt sāraṇātrayasāritam // | Context |
| RArṇ, 15, 7.2 |
| jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet // | Context |
| RArṇ, 15, 21.2 |
| samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu / | Context |
| RArṇ, 15, 29.1 |
| svedayejjārayeccaiva tato vahnisaho bhavet / | Context |
| RArṇ, 15, 71.2 |
| jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // | Context |
| RArṇ, 15, 87.3 |
| jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ // | Context |
| RArṇ, 16, 7.2 |
| dravate nātra saṃdeho drutaṃ jārayate rasam // | Context |
| RArṇ, 16, 12.1 |
| vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite / | Context |
| RArṇ, 16, 13.2 |
| ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam // | Context |
| RArṇ, 16, 15.1 |
| punastattu rasendrasya vajraratnāni jārayet / | Context |
| RArṇ, 16, 19.1 |
| dolāyāṃ svedayeddevi viḍayogena jārayet / | Context |
| RArṇ, 16, 19.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Context |
| RArṇ, 16, 26.2 |
| jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu // | Context |
| RArṇ, 17, 5.1 |
| jārayedviḍayogena prāgvaccātha punaḥ punaḥ / | Context |
| RArṇ, 17, 69.2 |
| indragopasamaṃ kalkaṃ puṭayogena jārayet // | Context |
| RArṇ, 17, 105.0 |
| tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // | Context |
| RArṇ, 4, 15.2 |
| mūṣāyantramidaṃ devi jārayedgaganādikam // | Context |
| RArṇ, 8, 63.1 |
| vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam / | Context |
| RArṇ, 8, 88.1 |
| evamuktāni bījāni jārayedviḍayogataḥ / | Context |
| RArṇ, 9, 1.3 |
| jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // | Context |
| RArṇ, 9, 9.2 |
| bhāvito niculakṣāraḥ sarvasattvāni jārayet // | Context |
| RCint, 2, 10.0 |
| kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // | Context |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Context |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Context |
| RCint, 2, 12.0 |
| atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // | Context |
| RCint, 2, 19.1 |
| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Context |
| RCint, 3, 81.2 |
| dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet // | Context |
| RCint, 3, 104.1 |
| uṣṇenaivāranālena kṣālayejjāritaṃ rasam / | Context |
| RCint, 3, 106.1 |
| krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / | Context |
| RCint, 3, 106.2 |
| tataḥ kacchapayantreṇa jvalane jārayedrasam // | Context |
| RCint, 3, 113.2 |
| yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / | Context |
| RCint, 3, 113.3 |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Context |
| RCint, 3, 117.1 |
| gandhakena hataṃ nāgaṃ jārayet kamalodare / | Context |
| RCint, 3, 141.2 |
| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Context |
| RCint, 3, 157.4 |
| kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti / | Context |
| RCint, 3, 159.2 |
| no preview | Context |
| RCint, 3, 159.2 |
| no preview | Context |
| RCint, 3, 165.1 |
| jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam / | Context |
| RCint, 6, 22.2 |
| ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // | Context |
| RCūM, 10, 91.2 |
| vilīne gandhake kṣiptvā jārayet triguṇālakam // | Context |
| RCūM, 16, 5.1 |
| niścandramapi patrābhraṃ jāritaṃ khalu pārade / | Context |
| RCūM, 16, 15.2 |
| tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // | Context |
| RCūM, 16, 81.2 |
| kiṃcid bhavettulyābhrajāritaḥ // | Context |
| RCūM, 16, 84.2 |
| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Context |
| RCūM, 16, 84.3 |
| grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet // | Context |
| RCūM, 16, 91.1 |
| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Context |
| RCūM, 16, 92.1 |
| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Context |
| RCūM, 4, 68.2 |
| iyatā pūrvasūto'sau jāryate na kathaṃcana // | Context |
| RCūM, 5, 51.1 |
| iṣṭikāyantrametaddhi gandhakaṃ tena jārayet / | Context |
| RCūM, 5, 93.2 |
| somānalam idaṃ proktaṃ jārayed gaganādikam // | Context |
| RCūM, 5, 146.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RHT, 11, 9.2 |
| cāritajāritamātraṃ sūtaṃ rañjayati badhnāti // | Context |
| RHT, 16, 1.1 |
| iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / | Context |
| RHT, 16, 25.1 |
| tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / | Context |
| RHT, 18, 39.2 |
| pratisāraṇā ca kāryā jāritasūtena bījayuktena // | Context |
| RHT, 18, 67.2 |
| evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ // | Context |
| RHT, 5, 5.1 |
| mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / | Context |
| RHT, 5, 49.1 |
| ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / | Context |
| RHT, 6, 2.1 |
| dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / | Context |
| RHT, 6, 3.1 |
| amunā krameṇa divasaistribhistribhirjārayedgrāsam / | Context |
| RHT, 6, 13.1 |
| pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / | Context |
| RHT, 6, 13.2 |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Context |
| RHT, 7, 2.2 |
| śigro rasaśatabhāvyaistāmradalānyapi jārayati // | Context |
| RHT, 7, 3.2 |
| śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // | Context |
| RHT, 8, 6.2 |
| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Context |
| RHT, 8, 19.2 |
| druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // | Context |
| RKDh, 1, 1, 97.2 |
| iṣṭikāyantrametaddhi gandhakaṃ tena jārayet // | Context |
| RMañj, 2, 2.2 |
| tasmātsarvaprayatnena jāritaṃ mārayedrasam // | Context |
| RMañj, 2, 10.1 |
| svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / | Context |
| RMañj, 2, 10.3 |
| dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ // | Context |
| RMañj, 5, 21.1 |
| puṭena jārayettāraṃ mṛtaṃ bhavati niścitam / | Context |
| RPSudh, 1, 102.1 |
| abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / | Context |
| RPSudh, 1, 112.2 |
| tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // | Context |
| RPSudh, 1, 113.2 |
| aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // | Context |
| RPSudh, 1, 115.1 |
| samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / | Context |
| RPSudh, 1, 117.2 |
| ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // | Context |
| RPSudh, 1, 119.0 |
| anenaiva prakāreṇa sarvalohāni jārayet // | Context |
| RPSudh, 1, 123.1 |
| śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet / | Context |
| RPSudh, 1, 130.2 |
| prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ // | Context |
| RPSudh, 1, 131.1 |
| no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet / | Context |
| RPSudh, 2, 7.2 |
| śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // | Context |
| RPSudh, 2, 18.1 |
| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Context |
| RPSudh, 6, 79.2 |
| yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ // | Context |
| RRÅ, R.kh., 1, 11.1 |
| mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet / | Context |
| RRÅ, R.kh., 3, 2.2 |
| tasmātsarvaprayatnena jāritaṃ mārayedrasam // | Context |
| RRÅ, R.kh., 3, 6.1 |
| kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / | Context |
| RRÅ, R.kh., 3, 7.1 |
| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / | Context |
| RRÅ, R.kh., 3, 10.2 |
| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Context |
| RRÅ, R.kh., 3, 19.1 |
| svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / | Context |
| RRÅ, R.kh., 3, 45.2 |
| jārito yāti sūto'sau jarādāridryaroganut // | Context |
| RRÅ, V.kh., 10, 1.1 |
| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Context |
| RRÅ, V.kh., 10, 25.2 |
| samena jārayetsūtaṃ dviguṇena tu sārayet // | Context |
| RRÅ, V.kh., 10, 90.2 |
| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Context |
| RRÅ, V.kh., 12, 5.1 |
| jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet / | Context |
| RRÅ, V.kh., 12, 5.2 |
| evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // | Context |
| RRÅ, V.kh., 12, 7.1 |
| saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ / | Context |
| RRÅ, V.kh., 12, 9.2 |
| evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ // | Context |
| RRÅ, V.kh., 12, 11.2 |
| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Context |
| RRÅ, V.kh., 12, 12.2 |
| jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 12, 12.2 |
| jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 12, 12.3 |
| jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt // | Context |
| RRÅ, V.kh., 12, 12.3 |
| jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt // | Context |
| RRÅ, V.kh., 12, 13.1 |
| jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam / | Context |
| RRÅ, V.kh., 12, 14.1 |
| tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ / | Context |
| RRÅ, V.kh., 12, 15.1 |
| jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / | Context |
| RRÅ, V.kh., 12, 16.1 |
| punastaṃ jārayettadvattathaiva pratisārayet / | Context |
| RRÅ, V.kh., 12, 16.2 |
| triguṇena tu bījena pūrvavajjārayetpunaḥ // | Context |
| RRÅ, V.kh., 12, 35.1 |
| yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ / | Context |
| RRÅ, V.kh., 12, 60.1 |
| anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ / | Context |
| RRÅ, V.kh., 12, 62.1 |
| kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet / | Context |
| RRÅ, V.kh., 12, 63.2 |
| jārayettu yathāśaktyā tārakarmaṇi śasyate // | Context |
| RRÅ, V.kh., 12, 65.1 |
| caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi / | Context |
| RRÅ, V.kh., 12, 66.2 |
| kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ // | Context |
| RRÅ, V.kh., 12, 67.1 |
| ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet / | Context |
| RRÅ, V.kh., 12, 68.2 |
| yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // | Context |
| RRÅ, V.kh., 12, 81.2 |
| jārayetpūrvayogena tataścāryaṃ ca jārayet // | Context |
| RRÅ, V.kh., 12, 81.2 |
| jārayetpūrvayogena tataścāryaṃ ca jārayet // | Context |
| RRÅ, V.kh., 12, 82.2 |
| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Context |
| RRÅ, V.kh., 12, 83.1 |
| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Context |
| RRÅ, V.kh., 12, 83.2 |
| sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet // | Context |
| RRÅ, V.kh., 12, 84.2 |
| śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram // | Context |
| RRÅ, V.kh., 13, 96.2 |
| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Context |
| RRÅ, V.kh., 13, 100.2 |
| yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / | Context |
| RRÅ, V.kh., 14, 1.1 |
| sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / | Context |
| RRÅ, V.kh., 14, 7.1 |
| tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet / | Context |
| RRÅ, V.kh., 14, 13.1 |
| dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet / | Context |
| RRÅ, V.kh., 14, 14.2 |
| jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam // | Context |
| RRÅ, V.kh., 14, 15.1 |
| tataḥ kacchapayantreṇa jārayettannigadyate / | Context |
| RRÅ, V.kh., 14, 16.2 |
| jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // | Context |
| RRÅ, V.kh., 14, 20.1 |
| jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam / | Context |
| RRÅ, V.kh., 14, 20.2 |
| ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase // | Context |
| RRÅ, V.kh., 14, 21.1 |
| jāritaṃ siddhabījena sārayettannigadyate / | Context |
| RRÅ, V.kh., 14, 26.2 |
| kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // | Context |
| RRÅ, V.kh., 14, 28.2 |
| atha śuddhasya sattvasya jārayetpūrvabhāṣitam / | Context |
| RRÅ, V.kh., 14, 32.2 |
| ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 14, 33.0 |
| jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet // | Context |
| RRÅ, V.kh., 14, 36.1 |
| tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam / | Context |
| RRÅ, V.kh., 14, 36.2 |
| tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat // | Context |
| RRÅ, V.kh., 14, 38.2 |
| jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat // | Context |
| RRÅ, V.kh., 14, 40.1 |
| pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet / | Context |
| RRÅ, V.kh., 14, 40.2 |
| pūrvavad biḍayogena evaṃ jāryaṃ samakramāt // | Context |
| RRÅ, V.kh., 14, 41.1 |
| tridhātha pakvabījaṃ tu sārayitvātha jārayet / | Context |
| RRÅ, V.kh., 14, 43.2 |
| pūrvavat kramayogena rase cāryaṃ ca jārayet // | Context |
| RRÅ, V.kh., 14, 44.2 |
| cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam // | Context |
| RRÅ, V.kh., 14, 45.1 |
| jārayecca punaḥ sūte kacchapākhye viḍānvite / | Context |
| RRÅ, V.kh., 14, 61.1 |
| svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / | Context |
| RRÅ, V.kh., 14, 67.1 |
| yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase / | Context |
| RRÅ, V.kh., 14, 68.1 |
| sārite jārayettadvadanusāryeṇa jārayet / | Context |
| RRÅ, V.kh., 14, 68.1 |
| sārite jārayettadvadanusāryeṇa jārayet / | Context |
| RRÅ, V.kh., 14, 68.2 |
| pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // | Context |
| RRÅ, V.kh., 14, 71.1 |
| svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt / | Context |
| RRÅ, V.kh., 14, 75.1 |
| svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / | Context |
| RRÅ, V.kh., 14, 75.2 |
| anenaiva tu bījena sārayejjārayetpunaḥ // | Context |
| RRÅ, V.kh., 14, 79.2 |
| sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // | Context |
| RRÅ, V.kh., 14, 84.1 |
| svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet / | Context |
| RRÅ, V.kh., 14, 86.2 |
| svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // | Context |
| RRÅ, V.kh., 14, 87.2 |
| sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet // | Context |
| RRÅ, V.kh., 14, 87.2 |
| sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet // | Context |
| RRÅ, V.kh., 14, 88.1 |
| saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ / | Context |
| RRÅ, V.kh., 14, 91.1 |
| etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt / | Context |
| RRÅ, V.kh., 14, 94.1 |
| tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt / | Context |
| RRÅ, V.kh., 14, 99.1 |
| tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai / | Context |
| RRÅ, V.kh., 14, 101.2 |
| etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam // | Context |
| RRÅ, V.kh., 14, 104.2 |
| tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // | Context |
| RRÅ, V.kh., 14, 106.1 |
| itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / | Context |
| RRÅ, V.kh., 15, 1.2 |
| jāritasya narapāradasya vai tatsamastamadhunā nigadyate // | Context |
| RRÅ, V.kh., 15, 33.2 |
| dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet // | Context |
| RRÅ, V.kh., 15, 34.1 |
| ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase / | Context |
| RRÅ, V.kh., 15, 36.2 |
| jārayetsamukhe sūte samāṃśam abhrasattvavat // | Context |
| RRÅ, V.kh., 15, 37.1 |
| jāritaṃ jārayettena svarṇavajreṇa vai tridhā / | Context |
| RRÅ, V.kh., 15, 37.1 |
| jāritaṃ jārayettena svarṇavajreṇa vai tridhā / | Context |
| RRÅ, V.kh., 15, 49.2 |
| evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt // | Context |
| RRÅ, V.kh., 15, 50.1 |
| triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ / | Context |
| RRÅ, V.kh., 15, 51.2 |
| jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // | Context |
| RRÅ, V.kh., 15, 52.1 |
| evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt / | Context |
| RRÅ, V.kh., 15, 52.2 |
| garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // | Context |
| RRÅ, V.kh., 15, 56.1 |
| samukhe nirmukhe vātha rasarāje tu jārayet / | Context |
| RRÅ, V.kh., 15, 56.2 |
| pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt // | Context |
| RRÅ, V.kh., 15, 57.1 |
| catuḥṣaṣṭiguṇaṃ yāvattataḥ sāryaṃ ca jārayet / | Context |
| RRÅ, V.kh., 15, 57.2 |
| cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet / | Context |
| RRÅ, V.kh., 15, 57.3 |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // | Context |
| RRÅ, V.kh., 15, 59.2 |
| tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet // | Context |
| RRÅ, V.kh., 15, 60.1 |
| ityevaṃ sarvasatvāni drāvayogācca jārayet / | Context |
| RRÅ, V.kh., 15, 63.1 |
| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / | Context |
| RRÅ, V.kh., 15, 63.2 |
| dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet / | Context |
| RRÅ, V.kh., 15, 66.1 |
| taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet / | Context |
| RRÅ, V.kh., 15, 66.2 |
| anena kramayogena jārayettaṃ kalāguṇam // | Context |
| RRÅ, V.kh., 15, 67.2 |
| etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam // | Context |
| RRÅ, V.kh., 15, 69.2 |
| sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan // | Context |
| RRÅ, V.kh., 15, 70.1 |
| jāritaṃ sārayetpaścātsāritaṃ caiva jārayet / | Context |
| RRÅ, V.kh., 15, 70.1 |
| jāritaṃ sārayetpaścātsāritaṃ caiva jārayet / | Context |
| RRÅ, V.kh., 15, 73.1 |
| pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / | Context |
| RRÅ, V.kh., 15, 73.2 |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // | Context |
| RRÅ, V.kh., 15, 76.1 |
| dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat / | Context |
| RRÅ, V.kh., 15, 77.2 |
| pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam // | Context |
| RRÅ, V.kh., 15, 82.2 |
| tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam // | Context |
| RRÅ, V.kh., 15, 83.1 |
| evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet / | Context |
| RRÅ, V.kh., 15, 83.2 |
| athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu // | Context |
| RRÅ, V.kh., 15, 84.0 |
| jārayetpūrvayogena kācakūpyantare'pi vā // | Context |
| RRÅ, V.kh., 15, 85.2 |
| dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat // | Context |
| RRÅ, V.kh., 15, 86.1 |
| tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase / | Context |
| RRÅ, V.kh., 15, 87.1 |
| pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat / | Context |
| RRÅ, V.kh., 15, 87.2 |
| pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt // | Context |
| RRÅ, V.kh., 15, 89.2 |
| mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai // | Context |
| RRÅ, V.kh., 15, 90.2 |
| drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai // | Context |
| RRÅ, V.kh., 15, 91.1 |
| yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / | Context |
| RRÅ, V.kh., 15, 92.1 |
| tatastaṃ pakvabījena sāritaṃ jārayet kramāt / | Context |
| RRÅ, V.kh., 15, 92.2 |
| pratisāraṇakaṃ kuryājjārayeccātha sārayet // | Context |
| RRÅ, V.kh., 15, 99.2 |
| ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā // | Context |
| RRÅ, V.kh., 15, 102.2 |
| pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam // | Context |
| RRÅ, V.kh., 15, 103.1 |
| jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai / | Context |
| RRÅ, V.kh., 15, 104.1 |
| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / | Context |
| RRÅ, V.kh., 15, 104.2 |
| anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ / | Context |
| RRÅ, V.kh., 15, 108.2 |
| samukhe sūtarājendre jārayedabhrasatvavat // | Context |
| RRÅ, V.kh., 15, 109.1 |
| ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai / | Context |
| RRÅ, V.kh., 15, 110.1 |
| jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ / | Context |
| RRÅ, V.kh., 15, 110.2 |
| samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt // | Context |
| RRÅ, V.kh., 15, 110.2 |
| samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt // | Context |
| RRÅ, V.kh., 15, 112.1 |
| nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt / | Context |
| RRÅ, V.kh., 15, 112.2 |
| pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // | Context |
| RRÅ, V.kh., 15, 115.1 |
| samukhe nirmukhe vātha sūtarāje tu jārayet / | Context |
| RRÅ, V.kh., 15, 116.1 |
| tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā / | Context |
| RRÅ, V.kh., 15, 116.2 |
| pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // | Context |
| RRÅ, V.kh., 15, 117.1 |
| svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet / | Context |
| RRÅ, V.kh., 15, 120.1 |
| jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ / | Context |
| RRÅ, V.kh., 15, 120.2 |
| evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // | Context |
| RRÅ, V.kh., 15, 121.1 |
| tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt / | Context |
| RRÅ, V.kh., 15, 123.1 |
| samukhe sūtarājendre jārayedabhrasatvavat / | Context |
| RRÅ, V.kh., 15, 125.1 |
| pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat / | Context |
| RRÅ, V.kh., 15, 126.1 |
| pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet / | Context |
| RRÅ, V.kh., 15, 126.2 |
| tatastu pakvabījena sārayejjārayettridhā // | Context |
| RRÅ, V.kh., 16, 23.2 |
| pūrvavalliptamūṣāyāṃ jārayetsvedanena vai // | Context |
| RRÅ, V.kh., 16, 24.1 |
| evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā / | Context |
| RRÅ, V.kh., 16, 25.1 |
| jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat / | Context |
| RRÅ, V.kh., 16, 25.2 |
| tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam // | Context |
| RRÅ, V.kh., 16, 33.1 |
| sāraṇāyantramadhye tu pūrvavajjārayettataḥ / | Context |
| RRÅ, V.kh., 16, 34.1 |
| māritāni pṛthagbhūyo jāritāni ca kārayet / | Context |
| RRÅ, V.kh., 16, 34.2 |
| tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // | Context |
| RRÅ, V.kh., 16, 48.1 |
| cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ / | Context |
| RRÅ, V.kh., 16, 53.1 |
| mārayet pakvabījāni tridhā taṃ jārayet kramāt / | Context |
| RRÅ, V.kh., 16, 60.1 |
| samukhe rasarājendre cāryametacca jārayet / | Context |
| RRÅ, V.kh., 16, 61.1 |
| mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai / | Context |
| RRÅ, V.kh., 16, 62.1 |
| pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam / | Context |
| RRÅ, V.kh., 16, 62.2 |
| tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ // | Context |
| RRÅ, V.kh., 16, 72.1 |
| tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ / | Context |
| RRÅ, V.kh., 16, 73.1 |
| tadvat vai tārabījena sāritaṃ jārayet kramāt / | Context |
| RRÅ, V.kh., 16, 82.1 |
| tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / | Context |
| RRÅ, V.kh., 16, 82.2 |
| abhrasatvaprakāreṇa jārayetpāradaṃ samam // | Context |
| RRÅ, V.kh., 16, 104.2 |
| pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam // | Context |
| RRÅ, V.kh., 16, 112.2 |
| vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam // | Context |
| RRÅ, V.kh., 16, 117.1 |
| evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai / | Context |
| RRÅ, V.kh., 16, 119.2 |
| sārayet pakvabījena pūrvavajjārayet kramāt // | Context |
| RRÅ, V.kh., 18, 1.1 |
| drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī / | Context |
| RRÅ, V.kh., 18, 12.3 |
| milanti drutayaḥ sarvā mīlitā jārayettataḥ // | Context |
| RRÅ, V.kh., 18, 59.2 |
| punaśca melayettadvat sarvavajjārayettataḥ // | Context |
| RRÅ, V.kh., 18, 60.1 |
| evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ / | Context |
| RRÅ, V.kh., 18, 61.1 |
| mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 63.1 |
| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Context |
| RRÅ, V.kh., 18, 64.1 |
| mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam / | Context |
| RRÅ, V.kh., 18, 65.2 |
| jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt // | Context |
| RRÅ, V.kh., 18, 66.1 |
| tato raṃjakabījāni dviguṇaṃ tasya jārayet / | Context |
| RRÅ, V.kh., 18, 66.2 |
| atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ // | Context |
| RRÅ, V.kh., 18, 67.1 |
| jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / | Context |
| RRÅ, V.kh., 18, 68.2 |
| jārayetpūrvayogena tato raṃjakabījakam // | Context |
| RRÅ, V.kh., 18, 69.1 |
| jāryaṃ pañcaguṇaṃ tasminmūṣāyantre prayatnataḥ / | Context |
| RRÅ, V.kh., 18, 69.2 |
| sārayet pakvabījena tridhā taṃ jārayetpunaḥ // | Context |
| RRÅ, V.kh., 18, 70.1 |
| punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte / | Context |
| RRÅ, V.kh., 18, 71.1 |
| ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase / | Context |
| RRÅ, V.kh., 18, 71.2 |
| ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet // | Context |
| RRÅ, V.kh., 18, 72.1 |
| tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam / | Context |
| RRÅ, V.kh., 18, 73.2 |
| melitaṃ pūrvayogena jārayet tat krameṇa vai // | Context |
| RRÅ, V.kh., 18, 76.1 |
| tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam / | Context |
| RRÅ, V.kh., 18, 79.2 |
| jāryāḥ samā yathāpūrvaṃ tārabījena sārayet / | Context |
| RRÅ, V.kh., 18, 79.3 |
| tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // | Context |
| RRÅ, V.kh., 18, 80.2 |
| jārayettriguṇā yāvat pakvabījena cāthavā // | Context |
| RRÅ, V.kh., 18, 81.1 |
| sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam / | Context |
| RRÅ, V.kh., 18, 85.1 |
| tārā kāṃtadrutayo jāryā saptaguṇā rase / | Context |
| RRÅ, V.kh., 18, 87.2 |
| cārayejjārayettadvat samāṃśaṃ cātha tasya vai // | Context |
| RRÅ, V.kh., 18, 88.1 |
| ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 18, 89.1 |
| drāvayejjārayettadvattāvadrasakasatvakam / | Context |
| RRÅ, V.kh., 18, 89.2 |
| pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt // | Context |
| RRÅ, V.kh., 18, 90.1 |
| garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ / | Context |
| RRÅ, V.kh., 18, 91.1 |
| drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet / | Context |
| RRÅ, V.kh., 18, 92.1 |
| pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā / | Context |
| RRÅ, V.kh., 18, 92.2 |
| dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // | Context |
| RRÅ, V.kh., 18, 93.1 |
| pūrvavatkramayogena jārye tasmin caturguṇam / | Context |
| RRÅ, V.kh., 18, 94.1 |
| tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat / | Context |
| RRÅ, V.kh., 18, 104.1 |
| evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī / | Context |
| RRÅ, V.kh., 18, 104.2 |
| pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // | Context |
| RRÅ, V.kh., 18, 107.2 |
| pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // | Context |
| RRÅ, V.kh., 18, 108.1 |
| tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / | Context |
| RRÅ, V.kh., 18, 116.1 |
| tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā / | Context |
| RRÅ, V.kh., 18, 118.1 |
| daśakoṭyādyarbudānte ca jārite vedhake rase / | Context |
| RRÅ, V.kh., 18, 141.1 |
| abhrasatvaprakāreṇa jārayettat krameṇa vai / | Context |
| RRÅ, V.kh., 18, 142.2 |
| tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 143.2 |
| jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // | Context |
| RRÅ, V.kh., 18, 148.1 |
| athavā samukhe sūte pūrvavajjārayeddinam / | Context |
| RRÅ, V.kh., 18, 151.2 |
| tadbījaṃ jārayettasya svedanaiścābhrasatvavat // | Context |
| RRÅ, V.kh., 18, 153.1 |
| cārayenmardayanneva kacchapākhye 'tha jārayet / | Context |
| RRÅ, V.kh., 18, 153.2 |
| abhrasatvaprakāreṇa samaṃ yāvacca jārayet // | Context |
| RRÅ, V.kh., 18, 157.2 |
| mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ // | Context |
| RRÅ, V.kh., 18, 158.1 |
| anena kramayogena samabījaṃ ca jārayet / | Context |
| RRÅ, V.kh., 18, 166.1 |
| svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ / | Context |
| RRÅ, V.kh., 18, 166.2 |
| ekādaśaguṇaṃ yāvattāvajjāryaṃ rasendrake // | Context |
| RRÅ, V.kh., 18, 168.1 |
| drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / | Context |
| RRÅ, V.kh., 18, 169.0 |
| ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat // | Context |
| RRÅ, V.kh., 18, 170.2 |
| indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet // | Context |
| RRÅ, V.kh., 18, 172.2 |
| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / | Context |
| RRÅ, V.kh., 18, 172.3 |
| ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā // | Context |
| RRÅ, V.kh., 18, 173.2 |
| jārayedrasarājasya tvekādaśaguṇaṃ kramāt / | Context |
| RRÅ, V.kh., 18, 173.3 |
| jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // | Context |
| RRÅ, V.kh., 18, 174.2 |
| bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet // | Context |
| RRÅ, V.kh., 20, 10.2 |
| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Context |
| RRÅ, V.kh., 20, 130.2 |
| samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // | Context |
| RRÅ, V.kh., 20, 134.1 |
| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / | Context |
| RRÅ, V.kh., 4, 36.2 |
| nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare // | Context |
| RRÅ, V.kh., 6, 36.1 |
| evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam / | Context |
| RRÅ, V.kh., 6, 114.1 |
| ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet / | Context |
| RRÅ, V.kh., 7, 27.2 |
| evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu // | Context |
| RRÅ, V.kh., 7, 30.1 |
| jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam / | Context |
| RRÅ, V.kh., 7, 56.1 |
| svarṇena ca samāvartya samena jārayettataḥ / | Context |
| RRÅ, V.kh., 7, 73.4 |
| ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 7, 87.1 |
| pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu / | Context |
| RRÅ, V.kh., 7, 87.2 |
| ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet // | Context |
| RRÅ, V.kh., 8, 37.2 |
| dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet // | Context |
| RRÅ, V.kh., 8, 43.2 |
| jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam // | Context |
| RRÅ, V.kh., 8, 63.2 |
| drutasya jārayettāraṃ dolāsvedena yatnataḥ // | Context |
| RRÅ, V.kh., 9, 24.1 |
| jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt / | Context |
| RRÅ, V.kh., 9, 24.2 |
| evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet // | Context |
| RRÅ, V.kh., 9, 49.1 |
| ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / | Context |
| RRÅ, V.kh., 9, 55.1 |
| catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam / | Context |
| RRÅ, V.kh., 9, 56.2 |
| yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai // | Context |
| RRÅ, V.kh., 9, 58.1 |
| jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam / | Context |
| RRÅ, V.kh., 9, 58.2 |
| ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ // | Context |
| RRÅ, V.kh., 9, 117.2 |
| athāsya drutasūtasya jārayetpakvabījakam // | Context |
| RRÅ, V.kh., 9, 119.1 |
| jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt / | Context |
| RRÅ, V.kh., 9, 125.1 |
| vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase / | Context |
| RRÅ, V.kh., 9, 128.1 |
| pūrvavatsvedanenaiva viḍayogena jārayet / | Context |
| RRÅ, V.kh., 9, 128.2 |
| ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu // | Context |
| RRS, 10, 49.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RRS, 11, 86.1 |
| ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / | Context |
| RRS, 11, 101.2 |
| nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // | Context |
| RRS, 2, 98.2 |
| vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // | Context |
| RRS, 3, 165.1 |
| saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / | Context |
| RRS, 9, 26.2 |
| somānalam idaṃ proktaṃ jārayedgaganādikam // | Context |
| RRS, 9, 55.2 |
| iṣṭikāyantram etat syād gandhakaṃ tena jārayet // | Context |
| RSK, 1, 13.1 |
| guruśāstraṃ parityajya vinā jāritagandhakāt / | Context |
| ŚdhSaṃh, 2, 12, 28.2 |
| evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ // | Context |