| ÅK, 1, 26, 211.1 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Context | 
	| ÅK, 2, 1, 209.1 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context | 
	| RAdhy, 1, 85.1 | 
	| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Context | 
	| RArṇ, 16, 15.2 | 
	| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Context | 
	| RArṇ, 16, 19.2 | 
	| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Context | 
	| RājNigh, 13, 193.1 | 
	| vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Context | 
	| RCint, 3, 34.3 | 
	| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Context | 
	| RCint, 7, 18.1 | 
	| śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / | Context | 
	| RCūM, 10, 97.1 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context | 
	| RCūM, 10, 97.2 | 
	| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Context | 
	| RCūM, 10, 98.2 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Context | 
	| RCūM, 10, 99.2 | 
	| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Context | 
	| RCūM, 12, 52.2 | 
	| raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate // | Context | 
	| RCūM, 5, 136.2 | 
	| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Context | 
	| RKDh, 1, 1, 95.2 | 
	| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Context | 
	| RMañj, 1, 30.1 | 
	| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Context | 
	| RPSudh, 5, 104.2 | 
	| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Context | 
	| RPSudh, 5, 105.2 | 
	| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Context | 
	| RPSudh, 5, 107.1 | 
	| tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / | Context | 
	| RPSudh, 5, 108.1 | 
	| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Context | 
	| RPSudh, 7, 41.3 | 
	| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Context | 
	| RPSudh, 7, 50.2 | 
	| raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // | Context | 
	| RPSudh, 7, 52.1 | 
	| gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā / | Context | 
	| RRÅ, R.kh., 2, 35.2 | 
	| kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // | Context | 
	| RRÅ, R.kh., 4, 31.2 | 
	| apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // | Context | 
	| RRÅ, V.kh., 10, 76.2 | 
	| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Context | 
	| RRÅ, V.kh., 15, 29.1 | 
	| mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ / | Context | 
	| RRÅ, V.kh., 15, 90.2 | 
	| drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai // | Context | 
	| RRÅ, V.kh., 16, 17.2 | 
	| pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // | Context | 
	| RRÅ, V.kh., 18, 155.1 | 
	| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Context | 
	| RRÅ, V.kh., 19, 35.1 | 
	| rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / | Context | 
	| RRÅ, V.kh., 6, 20.2 | 
	| śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // | Context | 
	| RRÅ, V.kh., 8, 108.2 | 
	| tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // | Context | 
	| RRÅ, V.kh., 9, 13.2 | 
	| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Context | 
	| RRS, 10, 41.2 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Context | 
	| RRS, 2, 103.2 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Context | 
	| RRS, 2, 104.1 | 
	| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Context | 
	| RRS, 2, 105.1 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / | Context | 
	| RRS, 2, 106.1 | 
	| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Context | 
	| RRS, 4, 11.1 | 
	| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Context | 
	| RRS, 4, 58.2 | 
	| raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // | Context |