| ÅK, 1, 25, 76.1 |
| salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / | Context |
| ÅK, 1, 26, 57.1 |
| iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu / | Context |
| BhPr, 2, 3, 21.2 |
| salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet // | Context |
| BhPr, 2, 3, 143.3 |
| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Context |
| RArṇ, 12, 173.2 |
| milanti sarvalohāni dravanti salilaṃ yathā // | Context |
| RArṇ, 12, 184.2 |
| kapāle mṛttikāṃ nyasya secayet salilena tu // | Context |
| RArṇ, 14, 157.3 |
| milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā // | Context |
| RArṇ, 16, 18.0 |
| paścādratnāni deyāni dravanti salilaṃ yathā // | Context |
| RArṇ, 6, 25.2 |
| sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // | Context |
| RArṇ, 6, 31.2 |
| śarāvasaṃpuṭe paktvā dravet salilasannibham // | Context |
| RArṇ, 6, 120.3 |
| vaiḍūryasphaṭikādīni dravanti salilaṃ yathā // | Context |
| RArṇ, 6, 122.3 |
| puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // | Context |
| RArṇ, 6, 138.2 |
| anena svedavidhinā dravanti salilaṃ yathā // | Context |
| RArṇ, 7, 49.1 |
| daradaṃ pātanāyantre pātayet salilāśaye / | Context |
| RArṇ, 7, 135.0 |
| dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // | Context |
| RArṇ, 7, 136.2 |
| prativāpena lohāni drāvayet salilopamam // | Context |
| RArṇ, 7, 144.2 |
| ahorātreṇa tānyāśu dravanti salilaṃ yathā // | Context |
| RArṇ, 8, 40.2 |
| anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // | Context |
| RājNigh, 13, 162.1 |
| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Context |
| RCint, 4, 42.1 |
| puṭapākena taccūrṇaṃ dravate salilaṃ yathā / | Context |
| RCint, 8, 127.2 |
| mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // | Context |
| RCint, 8, 132.2 |
| dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya // | Context |
| RCint, 8, 201.2 |
| utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau // | Context |
| RCūM, 10, 100.3 |
| salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Context |
| RCūM, 11, 25.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau / | Context |
| RCūM, 14, 217.1 |
| bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / | Context |
| RCūM, 4, 77.2 |
| salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // | Context |
| RCūM, 5, 58.2 |
| iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // | Context |
| RHT, 15, 9.2 |
| vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // | Context |
| RKDh, 1, 1, 48.1 |
| ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / | Context |
| RKDh, 1, 1, 142.3 |
| iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // | Context |
| RKDh, 1, 1, 206.2 |
| iyaṃ hi toyamṛtproktā durbhedyā salilairapi // | Context |
| RMañj, 3, 5.1 |
| dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam / | Context |
| RRÅ, V.kh., 20, 96.1 |
| secayetsalilaṃ nityaṃ yāvatphalavatī bhavet / | Context |
| RRS, 2, 107.2 |
| salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Context |
| RRS, 3, 37.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau / | Context |
| RRS, 5, 143.2 |
| vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // | Context |
| RRS, 8, 55.2 |
| salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // | Context |
| RRS, 9, 60.3 |
| iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu // | Context |