| BhPr, 1, 8, 193.0 |
| yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ // | Context |
| BhPr, 2, 3, 25.2 |
| vanopalasahasreṇa pūrṇe madhye vidhārayet // | Context |
| BhPr, 2, 3, 32.1 |
| bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / | Context |
| BhPr, 2, 3, 33.1 |
| bhāṇḍe vitastigambhīre madhye nihitakūpike / | Context |
| RAdhy, 1, 48.1 |
| utthāpayen nirudhyātha pātrasampuṭamadhyagam / | Context |
| RAdhy, 1, 90.1 |
| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Context |
| RAdhy, 1, 196.2 |
| ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī // | Context |
| RAdhy, 1, 249.2 |
| mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam // | Context |
| RAdhy, 1, 257.1 |
| sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / | Context |
| RAdhy, 1, 417.2 |
| tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu // | Context |
| RAdhy, 1, 420.2 |
| tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // | Context |
| RAdhy, 1, 434.1 |
| śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / | Context |
| RArṇ, 11, 96.1 |
| sāraṇāyantramadhyasthaṃ tenaiva saha sārayet / | Context |
| RArṇ, 11, 140.1 |
| mūṣāmadhyasthite tasmin punastenaiva jārayet / | Context |
| RArṇ, 11, 171.2 |
| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // | Context |
| RArṇ, 12, 197.2 |
| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Context |
| RArṇ, 9, 14.2 |
| eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / | Context |
| RCint, 8, 49.2 |
| mardayedātape paścādvālukāyantramadhyagam // | Context |
| RCūM, 4, 90.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| RHT, 16, 16.1 |
| tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / | Context |
| RHT, 16, 17.2 |
| aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // | Context |
| RHT, 18, 33.2 |
| madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // | Context |
| RHT, 18, 34.2 |
| aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // | Context |
| RKDh, 1, 1, 148.7 |
| jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / | Context |
| RMañj, 6, 70.1 |
| gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / | Context |
| RPSudh, 1, 81.2 |
| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Context |
| RPSudh, 10, 44.2 |
| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Context |
| RPSudh, 4, 29.1 |
| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Context |
| RPSudh, 5, 110.1 |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Context |
| RRÅ, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Context |
| RRÅ, V.kh., 19, 69.1 |
| alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / | Context |
| RRÅ, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Context |
| RRS, 2, 112.1 |
| kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / | Context |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Context |
| RRS, 8, 70.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| ŚdhSaṃh, 2, 12, 31.2 |
| adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // | Context |