| RCint, 8, 116.0 |
| kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // | Context |
| RCūM, 10, 60.1 |
| ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ / | Context |
| RCūM, 10, 74.1 |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Context |
| RCūM, 14, 18.2 |
| triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // | Context |
| RCūM, 14, 24.1 |
| niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham / | Context |
| RCūM, 14, 71.2 |
| nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nĀṝṇām // | Context |
| RCūM, 15, 1.1 |
| rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / | Context |
| RCūM, 15, 35.2 |
| rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate // | Context |
| RRS, 11, 76.2 |
| nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // | Context |
| RRS, 2, 122.1 |
| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Context |