| BhPr, 1, 8, 42.1 | 
	|   kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ / | Context | 
	| BhPr, 1, 8, 105.2 | 
	|   hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti // | Context | 
	| BhPr, 1, 8, 144.2 | 
	|   cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Context | 
	| BhPr, 2, 3, 103.1 | 
	|   kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / | Context | 
	| BhPr, 2, 3, 201.2 | 
	|   hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti // | Context | 
	| KaiNigh, 2, 6.1 | 
	|   doṣatrayakṣayonmādagarodaraviṣajvarān / | Context | 
	| KaiNigh, 2, 25.2 | 
	|   kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // | Context | 
	| KaiNigh, 2, 27.1 | 
	|   vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet / | Context | 
	| MPālNigh, 4, 16.1 | 
	|   śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / | Context | 
	| MPālNigh, 4, 66.2 | 
	|   cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Context | 
	| RCint, 6, 72.2 | 
	|   sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // | Context | 
	| RCūM, 10, 74.2 | 
	|   rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Context | 
	| RCūM, 14, 22.1 | 
	|   snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context | 
	| RCūM, 14, 23.2 | 
	|   ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Context | 
	| RCūM, 14, 63.1 | 
	|   viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / | Context | 
	| RPSudh, 4, 20.4 | 
	|   doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // | Context | 
	| RPSudh, 6, 12.2 | 
	|   kiṃcitpītā ca susnigdhā garadoṣavināśinī // | Context | 
	| RRS, 2, 122.2 | 
	|   rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Context | 
	| RRS, 5, 19.2 | 
	|   ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Context | 
	| RRS, 5, 114.2 | 
	|   yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam / | Context | 
	| ŚdhSaṃh, 2, 12, 238.2 | 
	|   jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // | Context |