| RArṇ, 11, 170.1 |
| karañjatailamadhye tu daśarātraṃ nidhāpayet / | Context |
| RArṇ, 12, 319.2 |
| golakaṃ kārayitvā tu vārimadhye nidhāpayet // | Context |
| RArṇ, 15, 7.2 |
| jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet // | Context |
| RArṇ, 6, 27.2 |
| mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet / | Context |
| RArṇ, 6, 38.2 |
| lepayettena kalkena kāṃsyapātre nidhāpayet / | Context |
| RArṇ, 6, 122.2 |
| jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / | Context |
| RArṇ, 7, 33.2 |
| mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // | Context |
| RArṇ, 7, 40.2 |
| śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // | Context |
| RArṇ, 7, 41.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Context |
| RCint, 4, 41.2 |
| jambīrodaramadhye tu dhānyarāśau nidhāpayet // | Context |
| RHT, 16, 20.1 |
| dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / | Context |
| RKDh, 1, 1, 48.2 |
| adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // | Context |
| RMañj, 6, 160.2 |
| lohapātre ca lavaṇaṃ athopari nidhāpayet // | Context |
| RPSudh, 1, 136.1 |
| kalkametad hi madhye sūtaṃ nidhāpayet / | Context |
| RPSudh, 4, 81.2 |
| karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // | Context |
| RRĂ…, R.kh., 8, 65.1 |
| samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet / | Context |
| RRS, 2, 126.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Context |
| RRS, 5, 132.1 |
| taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / | Context |
| ŚdhSaṃh, 2, 12, 278.1 |
| atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet / | Context |