| ÅK, 1, 26, 77.2 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // | Context |
| ÅK, 1, 26, 156.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| ÅK, 1, 26, 158.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Context |
| BhPr, 2, 3, 130.1 |
| śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / | Context |
| RAdhy, 1, 60.1 |
| kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / | Context |
| RAdhy, 1, 291.2 |
| vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // | Context |
| RAdhy, 1, 308.2 |
| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Context |
| RArṇ, 16, 13.1 |
| vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / | Context |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Context |
| RCint, 2, 8.0 |
| no preview | Context |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Context |
| RCint, 3, 176.1 |
| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Context |
| RCint, 6, 29.1 |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet / | Context |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Context |
| RCūM, 10, 81.1 |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā / | Context |
| RCūM, 14, 67.2 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Context |
| RCūM, 16, 85.2 |
| suvarṇasya ca bījāni vidhāya parijārayet // | Context |
| RCūM, 5, 79.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Context |
| RCūM, 5, 103.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RCūM, 5, 105.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Context |
| RCūM, 5, 141.1 |
| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Context |
| RHT, 5, 9.1 |
| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Context |
| RKDh, 1, 1, 175.2 |
| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RMañj, 5, 21.2 |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet // | Context |
| RMañj, 6, 110.1 |
| vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ / | Context |
| RPSudh, 3, 61.1 |
| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Context |
| RPSudh, 5, 78.2 |
| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // | Context |
| RRÅ, V.kh., 10, 79.2 |
| tīvrānalo nāma biḍo vihito hemajāraṇe // | Context |
| RRS, 10, 9.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RRS, 10, 11.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Context |
| RRS, 10, 45.1 |
| mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Context |
| RRS, 2, 131.2 |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // | Context |
| RRS, 5, 64.1 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Context |
| RRS, 9, 67.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Context |