| RArṇ, 12, 100.1 |
| vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / | Kontext |
| RArṇ, 14, 2.1 |
| gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim / | Kontext |
| RArṇ, 5, 35.0 |
| hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam // | Kontext |
| RArṇ, 7, 139.1 |
| aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ / | Kontext |
| RCint, 3, 202.1 |
| nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / | Kontext |
| RCint, 8, 217.2 |
| abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ // | Kontext |
| RCūM, 10, 84.2 |
| sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // | Kontext |
| RCūM, 10, 128.1 |
| raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam / | Kontext |
| RCūM, 10, 128.3 |
| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Kontext |
| RCūM, 12, 20.1 |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Kontext |
| RHT, 12, 4.2 |
| nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // | Kontext |
| RPSudh, 5, 133.1 |
| yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi / | Kontext |
| RPSudh, 6, 4.1 |
| nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / | Kontext |
| RPSudh, 7, 20.2 |
| naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // | Kontext |
| RRÅ, R.kh., 2, 35.2 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // | Kontext |
| RRÅ, R.kh., 5, 37.2 |
| nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet // | Kontext |
| RRÅ, R.kh., 8, 10.2 |
| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Kontext |
| RRÅ, R.kh., 9, 13.1 |
| hiṅgulasya palān pañca nārīstanyena peṣayet / | Kontext |
| RRÅ, V.kh., 1, 46.2 |
| kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // | Kontext |
| RRÅ, V.kh., 13, 87.2 |
| nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 16, 91.2 |
| sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet // | Kontext |
| RRÅ, V.kh., 2, 10.2 |
| nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca // | Kontext |
| RRÅ, V.kh., 3, 40.1 |
| bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet / | Kontext |
| RRÅ, V.kh., 3, 111.0 |
| nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam // | Kontext |
| RRÅ, V.kh., 4, 13.2 |
| bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // | Kontext |
| RRÅ, V.kh., 4, 32.2 |
| nārīstanyena sampiṣya lepayed gandhapiṣṭikām // | Kontext |
| RRÅ, V.kh., 7, 34.2 |
| śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Kontext |
| RRS, 11, 119.1 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥplute / | Kontext |
| RRS, 2, 134.3 |
| sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // | Kontext |
| RRS, 2, 162.2 |
| raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // | Kontext |
| RRS, 2, 163.2 |
| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Kontext |
| RRS, 4, 27.1 |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Kontext |
| RRS, 5, 115.1 |
| hiṅgulasya palānpañca nārīstanyena peṣayet / | Kontext |