| ÅK, 2, 1, 296.2 | 
	|   nāśayed viṣakāsārtisarvanetrāmayāpaham // | Context | 
	| BhPr, 1, 8, 16.1 | 
	|   dvitīyād apatannetrād aśrubindustu vāmakāt / | Context | 
	| BhPr, 1, 8, 61.1 | 
	|   mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context | 
	| BhPr, 1, 8, 65.1 | 
	|   mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context | 
	| BhPr, 1, 8, 71.2 | 
	|   guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Context | 
	| BhPr, 1, 8, 105.1 | 
	|   tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Context | 
	| BhPr, 1, 8, 152.2 | 
	|   vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut / | Context | 
	| BhPr, 1, 8, 157.2 | 
	|   kapardikā himā netrahitā sphoṭakṣayāpahā / | Context | 
	| BhPr, 2, 3, 107.1 | 
	|   mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context | 
	| BhPr, 2, 3, 124.2 | 
	|   guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Context | 
	| BhPr, 2, 3, 201.1 | 
	|   tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Context | 
	| KaiNigh, 2, 63.1 | 
	|   netrārtikuṣṭhavisarpaviṣapittakaphapraṇut / | Context | 
	| KaiNigh, 2, 76.1 | 
	|   kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit / | Context | 
	| MPālNigh, 4, 15.2 | 
	|   śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // | Context | 
	| MPālNigh, 4, 40.1 | 
	|   rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / | Context | 
	| MPālNigh, 4, 62.2 | 
	|   śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // | Context | 
	| MPālNigh, 4, 63.3 | 
	|   laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ // | Context | 
	| RAdhy, 1, 203.1 | 
	|   mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi / | Context | 
	| RArṇ, 7, 38.2 | 
	|   tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam // | Context | 
	| RājNigh, 13, 80.1 | 
	|   puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham / | Context | 
	| RājNigh, 13, 92.2 | 
	|   nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // | Context | 
	| RājNigh, 13, 102.1 | 
	|   tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / | Context | 
	| RājNigh, 13, 125.2 | 
	|   gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ // | Context | 
	| RājNigh, 13, 131.2 | 
	|   vraṇadoṣakaphāsraghnī netraroganikṛntanī // | Context | 
	| RājNigh, 13, 202.1 | 
	|   yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Context | 
	| RCint, 7, 111.1 | 
	|   kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham / | Context | 
	| RCūM, 10, 84.2 | 
	|   sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // | Context | 
	| RCūM, 10, 112.2 | 
	|   netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Context | 
	| RCūM, 11, 52.2 | 
	|   śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Context | 
	| RCūM, 12, 13.2 | 
	|   viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Context | 
	| RCūM, 14, 197.2 | 
	|   taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context | 
	| RCūM, 16, 70.2 | 
	|   caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // | Context | 
	| RCūM, 4, 21.3 | 
	|   tathānyān netrajān rogān rogān jatrūrdhvasambhavān // | Context | 
	| RHT, 5, 29.1 | 
	|   rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / | Context | 
	| RMañj, 3, 86.1 | 
	|   kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / | Context | 
	| RMañj, 6, 129.1 | 
	|   śiroroge karṇaroge netraroge vidhānataḥ / | Context | 
	| RPSudh, 4, 33.2 | 
	|   netrarogānapi sadā kṣavajāngudajānapi // | Context | 
	| RPSudh, 4, 116.2 | 
	|   netrarogapraśamanaṃ galaroganibarhaṇam // | Context | 
	| RPSudh, 6, 14.1 | 
	|   vraṇaghnī kaphahā caiva netravyādhitridoṣahā / | Context | 
	| RPSudh, 6, 24.2 | 
	|   netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Context | 
	| RPSudh, 6, 27.1 | 
	|   sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham / | Context | 
	| RPSudh, 6, 65.1 | 
	|   puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / | Context | 
	| RPSudh, 7, 13.2 | 
	|   bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // | Context | 
	| RRÅ, R.kh., 7, 19.1 | 
	|   mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Context | 
	| RRÅ, V.kh., 19, 135.1 | 
	|   tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / | Context | 
	| RRÅ, V.kh., 9, 5.1 | 
	|   mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / | Context | 
	| RRS, 2, 134.3 | 
	|   sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // | Context | 
	| RRS, 2, 143.3 | 
	|   netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Context | 
	| RRS, 3, 66.2 | 
	|   śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Context | 
	| RRS, 4, 20.2 | 
	|   viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Context | 
	| RRS, 5, 231.2 | 
	|   taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |