| ÅK, 1, 25, 114.2 |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam // | Context |
| ÅK, 2, 1, 9.1 |
| ete uparasāḥ khyātā rasarājasya karmaṇi / | Context |
| BhPr, 2, 3, 149.2 |
| svedanādiṣu sarvatra rasarājasya yojayet / | Context |
| RAdhy, 1, 142.1 |
| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Context |
| RArṇ, 10, 23.2 |
| vasubhaṇṭādibhirdevi rasarājo na hīyate // | Context |
| RArṇ, 11, 74.1 |
| rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / | Context |
| RArṇ, 11, 163.1 |
| ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / | Context |
| RArṇ, 11, 193.2 |
| cārayedrasarājasya jārayet kanakānvitaiḥ // | Context |
| RArṇ, 11, 215.2 |
| krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // | Context |
| RArṇ, 12, 88.1 |
| prasvedāttasya gātrasya rasarājaśca vedhyate / | Context |
| RArṇ, 12, 111.1 |
| tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari / | Context |
| RArṇ, 12, 168.3 |
| bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // | Context |
| RArṇ, 14, 2.2 |
| tadrajo rasarājasya bandhane jāraṇe hitam // | Context |
| RArṇ, 15, 1.3 |
| ājñāpaya samastaṃ tu rasarājasya bandhanam // | Context |
| RArṇ, 15, 19.1 |
| tadbhasma rasarāje tu punarhemnā ca melayet / | Context |
| RArṇ, 16, 1.3 |
| baddhasya rasarājasya kathaṃ drāvaṇamīśvara / | Context |
| RArṇ, 16, 68.2 |
| punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa // | Context |
| RArṇ, 17, 16.1 |
| krāmaṇaṃ rasarājasya vedhakāle pradāpayet / | Context |
| RArṇ, 4, 20.1 |
| jāraṇe māraṇe caiva rasarājasya rañjane / | Context |
| RArṇ, 8, 23.3 |
| bhavet samarasaṃ garbhe rasarājasya ca dravet // | Context |
| RArṇ, 8, 42.2 |
| dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // | Context |
| RArṇ, 8, 44.2 |
| rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // | Context |
| RArṇ, 8, 52.2 |
| samāṃśaṃ rasarājasya garbhe dravati niścitam // | Context |
| RArṇ, 8, 53.2 |
| rañjane rasarājasya sāraṇāyāṃ ca śasyate // | Context |
| RArṇ, 8, 79.2 |
| idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / | Context |
| RājNigh, 13, 105.1 |
| pārado rasarājaśca rasanātho mahārasaḥ / | Context |
| RCint, 3, 18.2 |
| svedanādiṣu sarvatra rasarājasya yojayet // | Context |
| RCint, 3, 38.2 |
| dīpanaṃ jāyate tasya rasarājasya cottamam // | Context |
| RCint, 3, 39.1 |
| dīpitaṃ rasarājastu jambīrarasasaṃyutam / | Context |
| RCint, 3, 101.2 |
| tena dravanti garbhā rasarājasyāmlavargayogena // | Context |
| RCint, 3, 138.1 |
| rañjitaṃ jāyate tattu rasarājasya rañjanam / | Context |
| RCint, 3, 142.2 |
| viḍayogena ca jīrṇe rasarājo bandham upayāti // | Context |
| RCūM, 12, 63.2 |
| durmelā rasarājena naikatvaṃ yāti tena sā // | Context |
| RCūM, 15, 1.2 |
| daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // | Context |
| RCūM, 15, 31.2 |
| sarvadoṣavinirmukto rasarājaḥ prajāyate // | Context |
| RCūM, 15, 35.2 |
| rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate // | Context |
| RCūM, 4, 115.1 |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Context |
| RCūM, 9, 24.2 |
| pītavargo'yamuddiṣṭo rasarājasya karmaṇi // | Context |
| RHT, 15, 11.2 |
| āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena // | Context |
| RHT, 15, 13.1 |
| iti baddho rasarājo guñjāmātropayojito nityam / | Context |
| RHT, 15, 14.2 |
| etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca // | Context |
| RHT, 16, 9.1 |
| tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam / | Context |
| RHT, 16, 12.2 |
| pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // | Context |
| RHT, 17, 2.2 |
| evaṃ krāmaṇayogādrasarājo viśati loheṣu // | Context |
| RHT, 18, 8.2 |
| vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // | Context |
| RHT, 18, 32.1 |
| tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Context |
| RHT, 18, 46.1 |
| evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā / | Context |
| RHT, 2, 19.2 |
| bhavati yadā rasarājaś satvādi tadā bījam // | Context |
| RHT, 3, 16.2 |
| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Context |
| RHT, 3, 20.1 |
| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Context |
| RHT, 5, 3.2 |
| yena dravanti garbhe rasarājasyāmlavargeṇa // | Context |
| RHT, 5, 34.1 |
| jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / | Context |
| RHT, 5, 37.1 |
| varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam / | Context |
| RHT, 5, 58.1 |
| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Context |
| RHT, 8, 9.2 |
| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Context |
| RHT, 8, 13.2 |
| ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam // | Context |
| RMañj, 2, 8.2 |
| caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham // | Context |
| RMañj, 3, 12.2 |
| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / | Context |
| RMañj, 6, 57.0 |
| bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā // | Context |
| RPSudh, 1, 40.2 |
| bahirmalavināśāya rasarājaṃ tu niścitam // | Context |
| RPSudh, 1, 56.1 |
| pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / | Context |
| RPSudh, 1, 61.2 |
| yatkṛte capalatvaṃ hi rasarājasya śāmyati // | Context |
| RPSudh, 1, 66.1 |
| athedānīṃ pravakṣyāmi rasarājasya dīpanam / | Context |
| RPSudh, 1, 93.2 |
| kathayāmi yathātathyaṃ rasarājasya siddhidam // | Context |
| RPSudh, 1, 148.2 |
| dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // | Context |
| RPSudh, 2, 1.1 |
| athedānīṃ pravakṣyāmi rasarājasya baṃdhanam / | Context |
| RPSudh, 3, 38.1 |
| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Context |
| RPSudh, 3, 52.1 |
| parpaṭī rasarājaśca rogānhantyanupānataḥ / | Context |
| RRÅ, R.kh., 1, 13.2 |
| darśanādrasarājasya brahmahatyāṃ vyapohati // | Context |
| RRÅ, R.kh., 4, 48.1 |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Context |
| RRÅ, V.kh., 1, 23.2 |
| kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // | Context |
| RRÅ, V.kh., 1, 55.1 |
| tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / | Context |
| RRÅ, V.kh., 10, 37.2 |
| rañjitaṃ jāyate tattu rasarājasya rañjakam // | Context |
| RRÅ, V.kh., 10, 44.2 |
| vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // | Context |
| RRÅ, V.kh., 11, 7.2 |
| svedanādiṣu sarvatra rasarājasya yojayet / | Context |
| RRÅ, V.kh., 11, 17.1 |
| yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet / | Context |
| RRÅ, V.kh., 11, 35.1 |
| dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam / | Context |
| RRÅ, V.kh., 12, 36.1 |
| yatkiṃcidrasarājasya sādhanārthe vyayo bhavet / | Context |
| RRÅ, V.kh., 12, 64.2 |
| kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā // | Context |
| RRÅ, V.kh., 14, 99.1 |
| tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai / | Context |
| RRÅ, V.kh., 14, 104.2 |
| tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // | Context |
| RRÅ, V.kh., 15, 5.3 |
| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Context |
| RRÅ, V.kh., 15, 56.1 |
| samukhe nirmukhe vātha rasarāje tu jārayet / | Context |
| RRÅ, V.kh., 15, 85.1 |
| asyaiva rasarājasya samāṃśaṃ vyomasattvakam / | Context |
| RRÅ, V.kh., 15, 88.1 |
| athāsya rasarājasya garbhadrāvaṇabījakam / | Context |
| RRÅ, V.kh., 15, 103.2 |
| tasyaiva rasarājasya pādāṃśaṃ rasabījakam // | Context |
| RRÅ, V.kh., 16, 5.2 |
| abhravadgrāhayetsatvaṃ rasarājasya bandhakam // | Context |
| RRÅ, V.kh., 16, 60.1 |
| samukhe rasarājendre cāryametacca jārayet / | Context |
| RRÅ, V.kh., 17, 33.3 |
| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Context |
| RRÅ, V.kh., 18, 6.2 |
| milanti drutayaḥ sarvā rasarāje na saṃśayaḥ // | Context |
| RRÅ, V.kh., 18, 114.1 |
| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Context |
| RRÅ, V.kh., 18, 147.3 |
| jāyate rasarājo'yaṃ kurute kanakaṃ śubham // | Context |
| RRÅ, V.kh., 18, 172.2 |
| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / | Context |
| RRÅ, V.kh., 18, 173.2 |
| jārayedrasarājasya tvekādaśaguṇaṃ kramāt / | Context |
| RRÅ, V.kh., 18, 175.2 |
| evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ // | Context |
| RRÅ, V.kh., 20, 21.1 |
| uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / | Context |
| RRÅ, V.kh., 3, 16.1 |
| divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / | Context |
| RRÅ, V.kh., 6, 90.1 |
| triguṇaṃ vāhayedevaṃ rasarājasya pannagam / | Context |
| RRS, 10, 89.2 |
| pītavargo 'yamādiṣṭo rasarājasya karmaṇi // | Context |
| RRS, 11, 14.0 |
| adhunā rasarājasya saṃskārān sampracakṣmahe // | Context |
| RRS, 11, 60.3 |
| rasarājasya samprokto bandhanārtho hi vārttikaiḥ // | Context |
| RRS, 2, 137.2 |
| rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // | Context |
| RRS, 8, 99.1 |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Context |