| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context |
| ÅK, 1, 26, 172.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Context |
| BhPr, 2, 3, 7.1 |
| golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / | Context |
| BhPr, 2, 3, 10.1 |
| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 12.2 |
| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // | Context |
| BhPr, 2, 3, 12.2 |
| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // | Context |
| BhPr, 2, 3, 175.2 |
| tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam // | Context |
| BhPr, 2, 3, 177.0 |
| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Context |
| BhPr, 2, 3, 180.1 |
| kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / | Context |
| BhPr, 2, 3, 180.2 |
| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Context |
| BhPr, 2, 3, 181.2 |
| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // | Context |
| RAdhy, 1, 48.1 |
| utthāpayen nirudhyātha pātrasampuṭamadhyagam / | Context |
| RAdhy, 1, 59.1 |
| ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / | Context |
| RAdhy, 1, 63.1 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Context |
| RAdhy, 1, 85.1 |
| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Context |
| RAdhy, 1, 221.1 |
| śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā / | Context |
| RAdhy, 1, 222.1 |
| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Context |
| RAdhy, 1, 274.1 |
| śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Context |
| RAdhy, 1, 280.2 |
| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Context |
| RArṇ, 6, 29.2 |
| śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Context |
| RArṇ, 6, 31.2 |
| śarāvasaṃpuṭe paktvā dravet salilasannibham // | Context |
| RArṇ, 9, 14.2 |
| eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / | Context |
| RCint, 3, 72.2 |
| eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // | Context |
| RCint, 3, 107.1 |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Context |
| RCint, 4, 14.2 |
| lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // | Context |
| RCint, 6, 65.1 |
| madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet / | Context |
| RCint, 7, 107.1 |
| śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / | Context |
| RCint, 8, 200.1 |
| hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte / | Context |
| RCint, 8, 252.2 |
| yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // | Context |
| RCūM, 4, 45.1 |
| śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / | Context |
| RCūM, 5, 90.1 |
| kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / | Context |
| RCūM, 5, 121.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Context |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Context |
| RKDh, 1, 1, 37.1 |
| etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / | Context |
| RKDh, 1, 1, 98.2 |
| mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet // | Context |
| RKDh, 1, 1, 99.2 |
| sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // | Context |
| RKDh, 1, 1, 177.2 |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam // | Context |
| RMañj, 2, 13.1 |
| karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / | Context |
| RMañj, 2, 42.2 |
| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Context |
| RMañj, 3, 72.2 |
| śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // | Context |
| RMañj, 3, 83.1 |
| śarāvasampuṭe kṛtvā puṭed gajapuṭena ca / | Context |
| RMañj, 5, 13.2 |
| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Context |
| RMañj, 6, 260.2 |
| tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet // | Context |
| RMañj, 6, 262.1 |
| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Context |
| RPSudh, 1, 51.2 |
| uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // | Context |
| RPSudh, 1, 78.2 |
| karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam // | Context |
| RPSudh, 1, 81.1 |
| tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam / | Context |
| RPSudh, 1, 81.2 |
| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Context |
| RPSudh, 1, 83.1 |
| saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā / | Context |
| RPSudh, 1, 108.2 |
| rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // | Context |
| RPSudh, 1, 109.2 |
| saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ // | Context |
| RPSudh, 10, 24.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt / | Context |
| RPSudh, 2, 47.2 |
| lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam // | Context |
| RPSudh, 4, 10.1 |
| madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / | Context |
| RPSudh, 4, 15.1 |
| saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ / | Context |
| RPSudh, 4, 18.4 |
| mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // | Context |
| RPSudh, 4, 42.1 |
| śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ / | Context |
| RPSudh, 5, 82.2 |
| gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // | Context |
| RRÅ, R.kh., 2, 44.2 |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām // | Context |
| RRÅ, R.kh., 3, 23.1 |
| taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / | Context |
| RRÅ, R.kh., 3, 30.1 |
| yāvat khoṭo bhavettattadrodhayellauhasampuṭe / | Context |
| RRÅ, R.kh., 3, 31.1 |
| kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ / | Context |
| RRÅ, R.kh., 4, 16.2 |
| peṣayetsahadevyātha lepayet tāmrasaṃpuṭam // | Context |
| RRÅ, R.kh., 4, 18.2 |
| sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // | Context |
| RRÅ, R.kh., 4, 19.1 |
| taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / | Context |
| RRÅ, R.kh., 4, 20.0 |
| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Context |
| RRÅ, R.kh., 4, 26.2 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Context |
| RRÅ, R.kh., 4, 37.2 |
| tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Context |
| RRÅ, R.kh., 6, 12.2 |
| evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // | Context |
| RRÅ, R.kh., 6, 26.1 |
| taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham / | Context |
| RRÅ, R.kh., 7, 55.2 |
| nālikāṃ sampuṭe baddhvā śoṣayedātape khare // | Context |
| RRÅ, R.kh., 9, 43.1 |
| madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet / | Context |
| RRÅ, V.kh., 10, 54.2 |
| tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe // | Context |
| RRÅ, V.kh., 10, 85.0 |
| anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // | Context |
| RRÅ, V.kh., 17, 18.0 |
| śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // | Context |
| RRÅ, V.kh., 17, 20.2 |
| tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // | Context |
| RRÅ, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Context |
| RRÅ, V.kh., 20, 11.1 |
| mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / | Context |
| RRÅ, V.kh., 20, 11.1 |
| mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / | Context |
| RRÅ, V.kh., 4, 5.1 |
| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / | Context |
| RRÅ, V.kh., 4, 9.1 |
| tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet / | Context |
| RRÅ, V.kh., 4, 36.1 |
| athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / | Context |
| RRÅ, V.kh., 4, 43.1 |
| taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / | Context |
| RRÅ, V.kh., 4, 105.2 |
| mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // | Context |
| RRÅ, V.kh., 6, 10.1 |
| mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / | Context |
| RRÅ, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Context |
| RRÅ, V.kh., 7, 115.2 |
| tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet // | Context |
| RRÅ, V.kh., 7, 117.1 |
| athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / | Context |
| RRÅ, V.kh., 9, 62.1 |
| śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / | Context |
| RRS, 10, 26.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Context |
| RRS, 9, 14.2 |
| kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Context |
| RRS, 9, 24.1 |
| yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / | Context |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Context |
| RSK, 1, 15.1 |
| tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / | Context |
| RSK, 1, 19.2 |
| ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu // | Context |
| RSK, 1, 40.1 |
| vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / | Context |
| RSK, 2, 8.1 |
| śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / | Context |
| RSK, 2, 20.1 |
| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Context |
| RSK, 2, 30.1 |
| karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / | Context |
| ŚdhSaṃh, 2, 11, 6.1 |
| golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / | Context |
| ŚdhSaṃh, 2, 11, 9.1 |
| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 11.2 |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Context |
| ŚdhSaṃh, 2, 11, 11.2 |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Context |
| ŚdhSaṃh, 2, 11, 18.1 |
| gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / | Context |
| ŚdhSaṃh, 2, 12, 10.2 |
| dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // | Context |
| ŚdhSaṃh, 2, 12, 35.2 |
| tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // | Context |
| ŚdhSaṃh, 2, 12, 37.1 |
| taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / | Context |
| ŚdhSaṃh, 2, 12, 39.2 |
| kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // | Context |
| ŚdhSaṃh, 2, 12, 40.1 |
| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Context |
| ŚdhSaṃh, 2, 12, 41.2 |
| mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // | Context |
| ŚdhSaṃh, 2, 12, 91.1 |
| śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / | Context |
| ŚdhSaṃh, 2, 12, 91.2 |
| lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam // | Context |
| ŚdhSaṃh, 2, 12, 98.1 |
| kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ / | Context |
| ŚdhSaṃh, 2, 12, 121.2 |
| taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ // | Context |
| ŚdhSaṃh, 2, 12, 176.2 |
| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Context |
| ŚdhSaṃh, 2, 12, 218.2 |
| dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // | Context |
| ŚdhSaṃh, 2, 12, 220.1 |
| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Context |