| ÅK, 1, 26, 84.2 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Context |
| BhPr, 2, 3, 26.1 |
| puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / | Context |
| BhPr, 2, 3, 37.1 |
| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Context |
| BhPr, 2, 3, 38.1 |
| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Context |
| BhPr, 2, 3, 42.0 |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Context |
| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Context |
| BhPr, 2, 3, 185.1 |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Context |
| BhPr, 2, 3, 185.2 |
| savastrakuṭṭitamṛdā mudrayedanayormukham // | Context |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Context |
| RAdhy, 1, 66.2 |
| sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // | Context |
| RAdhy, 1, 109.2 |
| pratyahaṃ mātuliṅgaiś ca navyair mukham // | Context |
| RAdhy, 1, 117.2 |
| palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // | Context |
| RAdhy, 1, 118.1 |
| mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / | Context |
| RAdhy, 1, 158.1 |
| mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake / | Context |
| RAdhy, 1, 164.1 |
| mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / | Context |
| RAdhy, 1, 340.2 |
| gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe // | Context |
| RAdhy, 1, 342.2 |
| mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ // | Context |
| RAdhy, 1, 385.2 |
| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Context |
| RArṇ, 11, 100.2 |
| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // | Context |
| RArṇ, 15, 168.1 |
| mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ / | Context |
| RArṇ, 16, 104.1 |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Context |
| RArṇ, 16, 105.1 |
| mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ / | Context |
| RArṇ, 4, 7.2 |
| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Context |
| RArṇ, 4, 17.1 |
| tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / | Context |
| RArṇ, 4, 58.1 |
| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / | Context |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Context |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Context |
| RCint, 8, 130.1 |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Context |
| RCūM, 10, 119.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Context |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Context |
| RCūM, 11, 12.2 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // | Context |
| RCūM, 16, 21.1 |
| tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / | Context |
| RCūM, 5, 86.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RCūM, 5, 88.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Context |
| RCūM, 5, 98.1 |
| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / | Context |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Context |
| RHT, 5, 9.1 |
| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Context |
| RKDh, 1, 1, 22.2 |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Context |
| RKDh, 1, 1, 48.2 |
| adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // | Context |
| RKDh, 1, 1, 49.1 |
| ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / | Context |
| RKDh, 1, 1, 51.1 |
| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Context |
| RKDh, 1, 1, 55.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / | Context |
| RKDh, 1, 1, 100.1 |
| liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / | Context |
| RKDh, 1, 1, 109.1 |
| ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / | Context |
| RKDh, 1, 1, 110.1 |
| upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / | Context |
| RKDh, 1, 1, 126.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RKDh, 1, 1, 126.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Context |
| RKDh, 1, 1, 128.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Context |
| RKDh, 1, 1, 129.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RMañj, 2, 24.1 |
| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Context |
| RMañj, 2, 31.1 |
| saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / | Context |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Context |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Context |
| RMañj, 6, 186.2 |
| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Context |
| RPSudh, 1, 49.1 |
| mukhe saptāṅgulāyāmā paritastridaśāṃgulā / | Context |
| RPSudh, 1, 56.2 |
| tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Context |
| RPSudh, 1, 109.1 |
| bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Context |
| RPSudh, 1, 121.2 |
| mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // | Context |
| RPSudh, 10, 23.1 |
| gostanākāramūṣā yā mukhopari vimudritā / | Context |
| RPSudh, 10, 26.1 |
| atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / | Context |
| RPSudh, 2, 61.2 |
| pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // | Context |
| RPSudh, 2, 86.2 |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Context |
| RPSudh, 4, 52.1 |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Context |
| RPSudh, 6, 35.1 |
| ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / | Context |
| RPSudh, 6, 35.2 |
| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Context |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Context |
| RRÅ, V.kh., 12, 4.1 |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Context |
| RRÅ, V.kh., 12, 4.2 |
| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Context |
| RRÅ, V.kh., 13, 39.2 |
| śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // | Context |
| RRÅ, V.kh., 13, 60.0 |
| śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // | Context |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Context |
| RRÅ, V.kh., 14, 30.2 |
| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Context |
| RRÅ, V.kh., 14, 30.2 |
| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Context |
| RRÅ, V.kh., 14, 37.1 |
| mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet / | Context |
| RRÅ, V.kh., 15, 81.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Context |
| RRÅ, V.kh., 17, 27.1 |
| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Context |
| RRÅ, V.kh., 20, 83.2 |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Context |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Context |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Context |
| RRÅ, V.kh., 8, 21.1 |
| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Context |
| RRÅ, V.kh., 8, 82.1 |
| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Context |
| RRÅ, V.kh., 8, 116.1 |
| śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / | Context |
| RRS, 10, 4.1 |
| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / | Context |
| RRS, 2, 151.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Context |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Context |
| RRS, 3, 25.1 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / | Context |
| RRS, 5, 59.2 |
| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Context |
| RRS, 9, 3.2 |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Context |
| RRS, 9, 5.1 |
| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / | Context |
| RRS, 9, 7.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / | Context |
| RRS, 9, 28.1 |
| mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / | Context |
| RRS, 9, 38.1 |
| antaḥkṛtarasālepatāmrapātramukhasya ca / | Context |
| RRS, 9, 74.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RRS, 9, 74.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Context |
| RRS, 9, 76.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / | Context |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Context |
| ŚdhSaṃh, 2, 12, 46.2 |
| aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // | Context |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Context |
| ŚdhSaṃh, 2, 12, 124.2 |
| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Context |