| RAdhy, 1, 66.2 |
| sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // | Context |
| RAdhy, 1, 227.2 |
| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Context |
| RAdhy, 1, 228.1 |
| tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm / | Context |
| RAdhy, 1, 246.2 |
| mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm // | Context |
| RCint, 5, 15.1 |
| tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / | Context |
| RCūM, 10, 120.2 |
| tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm // | Context |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Context |
| RCūM, 5, 22.1 |
| uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / | Context |
| RCūM, 5, 36.2 |
| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Context |
| RHT, 16, 16.1 |
| tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / | Context |
| RHT, 5, 24.2 |
| dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // | Context |
| RPSudh, 5, 127.2 |
| lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // | Context |
| RRĂ…, R.kh., 5, 8.1 |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context |
| RRS, 2, 152.2 |
| tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm // | Context |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Context |
| RRS, 3, 44.1 |
| tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm / | Context |
| ŚdhSaṃh, 2, 12, 185.1 |
| sūtakāddviguṇenaiva śuddhenādhomukhena ca / | Context |