| BhPr, 2, 3, 257.1 |
| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Context |
| RAdhy, 1, 459.2 |
| yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // | Context |
| RAdhy, 1, 464.1 |
| vārttoktā guṭikāstena śrīkaṅkālayayoginā / | Context |
| RAdhy, 1, 473.2 |
| niṣpannā guṭikā kāryā dvipañcāśatsuvallikā // | Context |
| RAdhy, 1, 475.2 |
| māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // | Context |
| RAdhy, 1, 478.1 |
| guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ / | Context |
| RArṇ, 12, 121.2 |
| guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // | Context |
| RArṇ, 12, 153.2 |
| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // | Context |
| RArṇ, 12, 171.0 |
| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Context |
| RArṇ, 12, 197.2 |
| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Context |
| RArṇ, 12, 305.1 |
| guṭikā sundarī nāma sarvāyudhanivāraṇī / | Context |
| RArṇ, 12, 336.1 |
| dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā / | Context |
| RArṇ, 12, 338.2 |
| tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // | Context |
| RArṇ, 12, 342.2 |
| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Context |
| RArṇ, 12, 347.1 |
| guṭikā sā varārohe madhuratrayasaṃyutā / | Context |
| RArṇ, 12, 351.2 |
| kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā / | Context |
| RArṇ, 12, 353.1 |
| ardhaśulvavidhānena guṭikāmarasundari / | Context |
| RArṇ, 12, 356.1 |
| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / | Context |
| RArṇ, 12, 371.2 |
| śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // | Context |
| RArṇ, 12, 373.2 |
| hāṭakena samāyuktaṃ guṭikā khecarī bhavet // | Context |
| RArṇ, 14, 19.2 |
| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Context |
| RArṇ, 14, 24.2 |
| tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Context |
| RArṇ, 14, 25.1 |
| śatavedhena yā baddhā rasena guṭikā priye / | Context |
| RArṇ, 14, 26.1 |
| tathā sahasravedhena yā baddhā guṭikā śubhā / | Context |
| RArṇ, 14, 27.1 |
| daśasahasravedhena baddhā ca guṭikā yadi / | Context |
| RArṇ, 14, 28.1 |
| lakṣavedhena yā baddhā guṭikā divyarūpiṇī / | Context |
| RArṇ, 14, 29.1 |
| daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī / | Context |
| RArṇ, 14, 30.1 |
| koṭivedhena yā baddhā guṭikā divyarūpiṇī / | Context |
| RArṇ, 14, 31.1 |
| śatakoṭiprabhedena guṭikā divyarūpiṇī / | Context |
| RArṇ, 14, 32.1 |
| dhūmāvalokane baddhā guṭikā śivarūpiṇī / | Context |
| RArṇ, 14, 33.1 |
| śabdavedhena yā baddhā guṭikā śivarūpiṇī / | Context |
| RArṇ, 14, 45.2 |
| kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // | Context |
| RArṇ, 14, 48.1 |
| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Context |
| RArṇ, 15, 49.2 |
| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Context |
| RArṇ, 15, 118.1 |
| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / | Context |
| RArṇ, 17, 18.2 |
| dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // | Context |
| RArṇ, 17, 19.2 |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Context |
| RCint, 3, 156.1 |
| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Context |
| RCint, 7, 80.2 |
| guṭikā gurumārgeṇa dhmātā syād indusundarī // | Context |
| RCūM, 4, 20.2 |
| rasena sāraṇāyantre tadīyā guṭikā kṛtā // | Context |
| RHT, 14, 13.1 |
| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Context |
| RMañj, 6, 22.1 |
| markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / | Context |
| RMañj, 6, 81.1 |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context |
| RMañj, 6, 167.2 |
| hastapādādirogeṣu guṭikeyaṃ praśasyate // | Context |
| RMañj, 6, 266.1 |
| bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / | Context |
| RMañj, 6, 312.1 |
| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Context |
| RPSudh, 6, 7.2 |
| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Context |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Context |
| RRÅ, V.kh., 18, 126.1 |
| sparśavedhī raso yo'sau guṭikāṃ tena kārayet / | Context |
| RRÅ, V.kh., 18, 127.1 |
| śabdavedhī raso yo'sau guṭikāṃ tena kārayet / | Context |
| RRÅ, V.kh., 19, 24.1 |
| tenaiva vartulākārā guṭikāḥ kārayettataḥ / | Context |
| RRÅ, V.kh., 19, 34.2 |
| vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake // | Context |
| RRÅ, V.kh., 19, 114.2 |
| guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / | Context |
| RRÅ, V.kh., 20, 101.2 |
| mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // | Context |
| RRÅ, V.kh., 20, 130.1 |
| athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam / | Context |
| RRÅ, V.kh., 20, 137.2 |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Context |
| RRS, 11, 88.1 |
| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Context |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Context |
| RRS, 2, 156.1 |
| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / | Context |
| ŚdhSaṃh, 2, 12, 58.2 |
| chinnārasānupānena jvaraghnī guṭikā matā // | Context |