| ÅK, 1, 25, 15.1 |
| ābhāsamṛtabandhena rasena saha yojitam / | Context |
| BhPr, 2, 3, 199.1 |
| yasya rogasya yo yogastenaiva saha yojitaḥ / | Context |
| RArṇ, 11, 167.2 |
| caturthāṃśapramāṇena gandhakasya tu yojayet // | Context |
| RArṇ, 12, 46.1 |
| tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / | Context |
| RArṇ, 12, 49.1 |
| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Context |
| RArṇ, 12, 163.2 |
| śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // | Context |
| RArṇ, 12, 248.1 |
| kanakaṃ pāradaṃ vyoma samam ekatra yojayet / | Context |
| RArṇ, 14, 49.1 |
| vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam / | Context |
| RArṇ, 14, 142.1 |
| hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam / | Context |
| RArṇ, 14, 147.0 |
| tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet // | Context |
| RArṇ, 17, 49.2 |
| anena siddhakalkena tārāriṣṭaṃ tu yojayet // | Context |
| RArṇ, 17, 54.0 |
| kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // | Context |
| RArṇ, 6, 27.3 |
| taddravet pakṣamātreṇa śilāsaindhavayojitam // | Context |
| RArṇ, 8, 27.1 |
| vaṅgamāvartya deveśi punaḥ sūtakayojitam / | Context |
| RArṇ, 8, 34.1 |
| latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / | Context |
| RCint, 3, 99.2 |
| kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / | Context |
| RCint, 8, 57.2 |
| hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // | Context |
| RCūM, 10, 125.2 |
| tadbhasma mṛtakāntena samena saha yojitam // | Context |
| RCūM, 10, 143.1 |
| sarvamekatra saṃmelya samagandhena yojayet / | Context |
| RCūM, 14, 141.2 |
| viśoṣya paricūrṇyātha samabhāgena yojayet // | Context |
| RCūM, 14, 157.2 |
| vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet // | Context |
| RCūM, 4, 17.1 |
| ābhāsakṛtabaddhena rasena saha yojitam / | Context |
| RCūM, 4, 32.1 |
| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Context |
| RCūM, 4, 61.2 |
| yojayitvātha kalkena yathāpūrvaṃ vimardayet // | Context |
| RCūM, 4, 62.2 |
| piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet // | Context |
| RHT, 10, 15.2 |
| ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // | Context |
| RHT, 12, 8.1 |
| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Context |
| RHT, 15, 11.1 |
| abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu / | Context |
| RHT, 18, 73.1 |
| kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / | Context |
| RHT, 5, 45.2 |
| yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // | Context |
| RMañj, 5, 12.2 |
| yojayitvā samuddhṛtya nimbunīreṇa mardayet // | Context |
| RMañj, 6, 11.2 |
| yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca // | Context |
| RPSudh, 5, 131.1 |
| mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam / | Context |
| RRÅ, V.kh., 10, 43.2 |
| pratyekaṃ yojayettasmin sarvamekatra pācayet // | Context |
| RRÅ, V.kh., 15, 122.1 |
| tāre tāmre bhujaṃge vā koṭibhāgena yojayet / | Context |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context |
| RRÅ, V.kh., 19, 104.2 |
| muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet // | Context |
| RRÅ, V.kh., 4, 110.2 |
| yojayellohavādeṣu tadidānīṃ nigadyate // | Context |
| RRS, 2, 160.1 |
| tadbhasma mṛtakāntena samena saha yojayet / | Context |
| RRS, 8, 18.1 |
| māsakṛtabaddhena rasena saha yojitam / | Context |
| RRS, 8, 29.1 |
| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Context |
| ŚdhSaṃh, 2, 11, 66.2 |
| śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam // | Context |
| ŚdhSaṃh, 2, 12, 198.2 |
| ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // | Context |